SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कोउगवक्खित्तमणो एसो तुह देइ नेय पडिवयणं । तं वयणं सोऊणं सविलक्खा किंचि संजाया ॥ १७९ ॥ एत्थंतरम्मि दिट्ठा तेण जुवाणेणऽणंगरूवेण ।। सज्झसहरिसेहिं इमा ताहि अउव्वं रसं पत्ता ॥ १८० ॥ तेणालोइयमेत्ता सोहग्गसमन्नियं च अप्पाणं । जीवियमवि सकयत्थं मन्नत्ता पुलइयसरीरा ॥ १८१ ॥ अवरुंडइ सहिनिवहं उच्वं संलवइ हसइ अनिमित्तं । पायंगुटेण महिं विलिहइ केसे य संजमइ ॥ १८२ ॥ एमाइं सवियारं चेटुंता कीलिऊण खणमेगं । मयणसरविहुरियंगी इहागया एरिसा जाया ॥ १८३ ॥ एवं च हंसियाए भणियम्मि पुणोवि सा मए पुट्ठा । को सो पुरिसो हंसिणि !, कहियं सव्वंपि मह तीए ॥ १८४ ॥ कौतुकावक्षिप्तमना एष तव ददाति नैव प्रतिवचनम् । तं वचनं श्रुत्वा सवैलक्ष्या किञ्चित् सञ्जाता ॥ १७९ ॥ . अत्रान्तरे दृष्टा तेन यूनाऽनङ्गरुपेण । साध्वसहर्षाभ्यामियम् तत्रऽपूर्वं रसं प्राप्ता ॥ १८० ॥ तेनाऽऽलोकितमात्रात् सौभाग्यसमन्वितं चात्मानं । जीवितमपि सकृतार्थं मन्यमाना पुलकितशरीरा ॥ १८१ ॥ परिरभते सखीनिवहमुच्चं संलपति हसत्यनिमित्तम् । पादाङ्गुष्टेन महिं लिखति केआँश्च संयमयति ॥ १८२ ॥ एवमादि सविकारं चेष्टमाणा क्रीडित्वा क्षणमेकम् । मदनशरविधुरिताङ्गी इहाऽऽगतेदृशा जाता ॥ १८३ ॥ एवञ्च हंसिकायां भणितायां पुनरपि सा मया पृष्टा । कः स पुरुषो हंसिके ! कथितं सर्वमपि मम तया ॥ १८४ ॥ १. सवैलक्ष्या । २. साध्वसहर्षाभ्याम् । ३. अवरुंडइ-परिरभते आलिङ्गति । ४. संयमयति । ५. सविकारम् । सुरसुन्दरीचरित्रम् तृतीयः परिच्छेदः ११७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy