SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ संव्वंगिओ इमीए अणिमिसदिट्ठीए जोइओ स युवा । न य तेण इमा दिट्ठा कोउगवक्खित्तचित्तेण ॥ १७३ ॥ तो तस्स नयणगोयरमपावमाणा सलज्जमुहकमला । दोहग्गदूसियं पिव अत्ताणं मन्त्रमाणव्व ॥ १७४ ॥ किंकिंपि चिंतिऊणं भणइ सहीओ ! इमम्मि चूयदुमे । कीलामो ताव खणं बंधिय अंदोलयं अम्हे ॥ १७५ ॥ युग्मम् ॥ एवं ताहिं भणिए तहेव संपाडियम्मि एसावि । गुरुसद्देण सहीओ आसन्ना ओवि वाहरइ ॥ १७६ ॥ जइ एसो मह सद्दं सोऊणं संमुहं पलोएज्जा । होज्जामि ता कयत्था ईइ आसाए तडिज्जंती ॥ १७७ ॥ तं पेक्खिऊण य मए परिहासवसेण जंपियं एयं । आसन्नंपि सहिजणं उच्चुच्चं कीस वाहरसि ? ॥ १७८ ॥ सर्वाङ्गीण अनयाऽनिमेषदृष्ट्या दृष्टः स युवा । न च तेनेयम् दृष्टा कौतुकावक्षिप्तचित्तेन ॥ १७३ ॥ ततस्तस्य नयनगोचरमप्राप्नुवन्ती सलज्जमुखकमला । दुर्भाग्यदूषितमिवाऽऽत्मानं मन्यमानेव ॥ १७४ ॥ किंकिमपि चिन्तयित्वा भणति सखायः ! अस्मिँश्चतद्रुमे । क्रीडामस्तावत्क्षणं बद्धवांऽऽदोलकं वयम् ॥ १७५ ॥ युग्मम् ॥ एवं तस्यां भणितायां तथैव संपादिते एषाऽपि । गुरुशब्देन सखीरासन्नाऽपि व्याहरति ॥ १७६ ॥ यद्येषो मम शब्दं श्रुत्वा सन्मुखं प्रलोकयेत् । भवामि तस्मात्कृतार्थ इत्याशया तडियमाना ॥ १७७ ॥ तं प्रेक्ष्य च मया परिहासवशेन जल्पितमेतद् । आसन्नमपि सखीजनं उच्चुच्चैः कस्माद्वयाहरसि ? ॥ १७८ ॥ १. सर्वाङ्गीणः । २. दृष्टः । ३. दोहग्गं दुर्भाग्यम् । ४. सखीः । ५. इति । ११६ Jain Education International तृतीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy