SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तो भइ भाणुवेगो सब्भावविवज्जियस्स पुरिसस्स । अन्नायम्मि सरूवे किं काउं सक्किमो अम्हे ? ॥ १५५ ॥ ताहि मए वज्जरियं साहिज्जइ तस्स जो न याणाइ । तं पुण जाणंतोवि हु अंलियं चि पुच्छिसि ममंति ॥ १५६ ॥ एमाइवयणवित्थरवज्जरणपरायणाण अम्हाणं । चूयलया गिहदासी आगंतूणं इमं भणइ ॥ १५७ ॥ अच्छइ दुवारदेसे समागया तुम्ह दंसणनिमित्तं । सोमलया नामेणं वरधाई कणगमालाए ॥ १५८ ॥ तो भइ भाणुवेगो लहुं पवेसेह एव भणियम्मि । अह सच्चिय सोमलया समागया अम्ह पासम्म ॥ १५९ ॥ कयडेवयारा ताहे उवविट्ठा भइ सारं वयणं । एतं कुणह तओ चूयलया पेसिया तत्तो ॥ १६० ॥ ततो भणति भानुवेगः सद्भावविवर्जितस्य पुरुषस्य । अज्ञाते स्वरुपे कि कर्तुं शक्नुमो वयम् ? ॥ १५५ ॥ तदा मया कथितं कथ्यते तस्य यो न जानाति । तं पुन-जनन्नपि खल्वलिकं चैवं पृच्छसि मामिति ॥ १५६ ॥ एवमादिवचनविस्तारकथनपरायणयोरावयोः । चूतलता गृहदास्यागत्येदं भणति ॥ १५७ ॥ आस्ते द्वारदेशे समागता तव दर्शननिमित्तम् । सोमलता नाम्ना वरधात्री कनकमालायाः ॥ १५८ ॥ ततो भणति भानुवेगो लघु प्रवेशयैवं भणिते । अथ सा चैव सोमलता आवयोः पार्श्वे ॥ १५९ ॥ कृतोपचारा तदोपविष्टा भणति सादरं वचनम् । एकान्तं कुरुत ततश्चतलता प्रेषिता ततः ॥ १६० ॥ १. अलीकम् । २. उपचार = सत्कारः । सुरसुन्दरीचरित्रम् Jain Education International तृतीयः परिच्छेदः For Private & Personal Use Only ११३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy