SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भणियं सोमलयाए सरणागयवच्छला जओ सुयणा । परितायह परितायह ममं तओ भीमवसणाओ ॥ १६१ ॥ हरिसाऊरियहियएण ताहे एवंविहं मए भणियं । कत्तो भद्दे ! वंसणं, सा भाई कुसुमबाणाओ ॥ १६२ ॥ ईसीसि विहसिऊणं वज्जरियं ताहि भाणुवेगेण 1 कडकडियसव्वसंधिं गेयलायन्नं तुह शरीरं ॥ १६३ ॥ निन्नदंतपंतिं सियकेसहसंतसीससोहिल्लं । दूरपलंबिरवलिवलयसहियसिहिणेहिं बीभच्छं ॥ १६४ ॥ दट्ठूण भीयभीओ दूरं दूरेण वच्चइ अणंगो । तत्तो कह तुज्झ भयं जराए जज्जरियदेहाए ? ॥ १६५ ॥ सोमलयाए भणियं मा मं उवहससु सुणसु वत्तंतं । जह कुसुमबाणविहियं परंपराए मह भयंति ॥ १६६ ॥ भणितं सोमलतया शरणागतवत्सला यतः सुजनाः । परित्रायस्व परित्रायस्व माम् ततो भीमव्यसनात् ॥ १६१ ॥ हर्षातिहृदयेन तदा एवविधं मया भणितम् । कस्माद्भद्रे ! व्यसनं, सा भणति कुसुमबाणात् ॥ १६२ ॥ ईषदीषद्विहस्य कथितं तदा भानुवेगेन । कडकडितसर्वसन्धिं गतलावण्यं तव शरीरम् ॥ १६३ ॥ निर्नष्टदन्तपङ्किं श्वेतकेशहसत्शीर्षशोभावन्तम् । दूरे प्रलम्बितवलिवलयसहितस्तनाभ्यां बीभत्सम् ॥ १६४ ॥ दृष्ट्वा भीतभीतो दूरं दूरेण व्रजत्यनङ्गः । ततः कथं तव भयं जराया जर्जरितदेहाया: ? ॥ १६५ ॥ सोमलतया भणितं मा मामुपहस श्रृणु वृतान्तम् । यथा कुसुमबाणविहितं परंपरया मम भयमिति ॥ १६६ ॥ १. व्यसनं = कष्टम् । २. गतलावण्यम् । ३. निर्नष्टदन्तपङ्क्तिकम् । ११४ Jain Education International तृतीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy