SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ किंकिंपि चिंतिऊणं अणिमित्तं चेव कीस तं हससि ? । निययविगप्पवसेणं कीस पुणो दुम्मणो होसि ? || १४९ ॥ नाणारससंकिन्नं नाडयकव्वं अहिणवेमाणो । किं चिट्ठसि न य साहसि सब्भावं किंचि अम्हाणं ? ॥ १५० ॥ एवं च तेण बहुसो पुच्छिजंतेण कुमर ! मे भणियं । जाणामि नेव किं पुण मह देहं गामस्सत्थं ? || १५१ ॥ हसिऊण तेण भणियं पुव्वं चिय साहियं मए तुज्झ । एवंविहमहिलाणं न सुंदरं दंसणं होइ ॥ १५२ ॥ ता तीए चक्खुदोसा एसो सव्वोवि तुज्झ संतावो । दाविजइ सा हत्थं पट्ठीए जेण होइ सुहं ॥ १५३ ॥ नीससिय मए भणियं संदेहो जीवियस्सवि य अम्हं । तं पुण सुहिओ भाओ य परिहासं कीस नो कुणसि ? ॥ १५४ ॥ किंकिमपि चिन्तयित्वाऽनिमित्तञ्चैव कस्मात्त्वं हससि ? । निजकविकल्पवशेन कस्मात् पुन-१र्मना भवसि ? ॥ १४९ ॥ नानारससंकीर्णनाटककाव्यमभिनयन् ।। किं तिष्ठसि न च कथयसि सद्भावं किञ्चिदस्माकम् ॥ १५० ॥ एवञ्च तेन बहुश: पृच्छयमानेन कुमार ! मया भणितम् । जानामि नैवं किंपुनर्ममदेहं गाढमस्वस्थम् ॥ १५१ ॥ हसित्वा तेन भणितं पूर्वमेवं कथितं मया तव । एवंविधमहिलानां न सुन्दरं दर्शनं भवति ॥ १५२ ॥ तस्मात्तस्याः चक्षुर्दोषादेषः सर्वोऽपि तव सन्तापः । दाप्यते सा हस्तं पृष्ठे येन भवति सुखम् ॥ १५३ ॥ निःश्वस्य मया भणितं सन्देहो जीवितस्यापि चास्माकम् । त्वम् पुन: सुहितो भ्राता च परिहासं कस्मान्नः करोषि ? ॥ १५४ ॥ १. नाटककाव्यम्। २. अभिनयन् । ३. अस्वस्थम् । ४. तस्मात् सा तव पृष्ठे हस्तं दाप्यते येन सुखं भवेत् । ११२ तृतीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy