SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मयणत्ता सा जंती अणमिसनयणेहिं पुलइया ताव । जावुजाणतरूहिं अंतरिया दिट्ठिमग्गाओ ॥ १४३ ॥ वोलीणदंसणाए तीए मह माणसम्मि संतावो । दुव्विसहो संजाओ समयं अइदीहसासेहिं ॥ १४४ ॥ अह भणइ भाणुवेगो गच्छामो नियगिहम्मि अम्हेवि । एवंति मए भणिए समागया दोवि गेहम्मि ॥ १४५ ॥ तत्तो अहमारूढो उवरिमभूमीए तत्थ सयणीए । पासुत्तो उवविट्ठो मह पासे भाणुवेगोवि ॥ १४६ ॥ तो भणइ भाणुवेगो कीस तुमं दुम्मणोव्व संजाओ ? । मुंचसि विसायगब्भे सुदीहरे कीस नीसासे ? ॥ १४७ ॥ किं कुणसि अंगभंगं दीहं नीससिय मुक्कहुंकारो । भठुट्टियचणगो विव सयणीए कीस तडफडसि ? ॥ १४८ ॥ मदनार्ता सा यात्यनिमेषनयनाभ्यां दृष्टा तावत् । यावदुद्यानतरुभिरन्तरिता दृष्टिमार्गतः ॥ १४३ ॥ अतिकान्तदर्शनायां तस्यां मम मानसे सन्तापः । दुर्विसहः सञ्जातः समकमतिदीर्घश्वासैः ॥ १४४ ॥ अथ भणति भानुवेगो गच्छावो निजगेहेऽऽवामपि । एवमिति मयि भणिते समागतौ द्वावपि गेहे ॥ १४५ ॥ ततोऽहमारुढो उपरितनभूमौ तत्र शयनीये । प्रसुप्त उपविष्टो मम पार्श्वे भानुवेगोऽपि ॥ १४६ ॥ ततो भणति भानुवेगः कस्मात्त्वं दुर्मना इव सञ्जातः ? । मुञ्चसि विषादगर्भास्सुदीर्घान् कस्माद् निश्वासान् ? ॥ १४७ ।। किं करोष्यङ्गभङ्गं दीर्घ निश्वस्य मुक्तहुंकारः । भाष्ट्रास्थितचणक इव शयनीये कस्मात् परितश्चलति ॥ १४८ ॥ १. मदनार्ता । २. दृष्टा । ३. समयं सह । ४. भ्राष्ट्रास्थितचणक इव । ५. तडफडसि= परितश्चलसि । सुरसुन्दरीचरित्रम् - तृतीयः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy