SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अणुरायतंतिबद्धा दिट्ठी जणसंकुलेवि मग्गम्मि । सरिऊण सणिय-सणियं जत्थ पियं तत्थ अल्लियइ ॥ १३७ ॥ सहिजणपच्छन्नेहिं पुणो पुणो तरलदिट्ठिपाएहिं । भद्दवयमेहविजूए विलसियं तीए विजियंति ॥ १३८ ॥ तो तीए तरलपम्हलदिट्ठीबाणेहिं जज्जरे हियए । मज्झ पविट्ठा पंचवि कुसुमसरा मयणपविमुक्का ॥ १३९ ॥ एत्थंतरम्मितीए सहिनिवहो नियगिहेसु संचलिओ । सावि हु बाला चलिया पुणो पुणो मं पुलोएंती ॥ १४० ॥ वलियग्गीवं तीए ससिणिद्धअवंगदिट्ठिदोरेण । आयड्डिय पच्छन्नं मह हिययं झत्ति अवहरियं ॥ १४१ ॥ नाउंवहरिजंतं मह हिययं तीए पयविलग्गाइं । कूयंति नेउराई पुणो पुणो कुढियपुरिसोव्व ॥ १४२ ॥ अनुरागतन्त्रीबद्धा दृष्टिर्जनसङ्कुलेऽपि मार्गे । सृत्वा शनैः शनै-यंत्र प्रियं तत्राऽऽलीयते ॥ १३७ ॥ सखीजनप्रच्छन्नैः पुनः पुनस्तरलदृष्टिपातैः । भाद्रपदमेघविद्युतविलसितं तस्या विजयन्ते ॥ १३८ ॥ ततस्तस्यास्तरलपक्ष्मलदृष्टिबाणै -जर्जरे हृदये । मम प्रविष्टा पञ्चापि कुसुमशरा मदनविमुक्ताः ॥ १३९ ॥ अत्रान्तरे तस्याः सखीनिवहो निजगृहे सञ्चलितः। साऽपि खलु बाला चलिता पुनः पुन-पश्यन्ती ॥ १४० ॥ वलितग्रीवां तस्याः सस्निग्धकटाक्षदृष्टिगुणेन । आकृष्य प्रच्छन्नं मम हृदयं झटित्यपहृतम् ॥ १४१॥ ज्ञात्वाऽपहियमाणं मम हृदयं तस्याः पदविलग्नानि । कूजन्ति नेपुराणि पुनः पुनः हृतानुगमनपुरुषा इव ॥ १४२॥ १. आलीयते-श्लिष्यति । २. भद्दवओ=भाद्रपदः । ३. पम्हलं-पक्ष्मलम् । ४. दोरो-गुणः। ५. अपहियमाणम् । ६. कुढो-हृतानुगमनम्, तद्वान् कुढिओ । ११० तृतीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy