SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अन्नं च । बुंहसहिओवि हु सूरो केव्वसत्तो वसंतमाहप्पा । उवभुंजिऊण मीर्णं संपइ मेर्सेस्स उक्कौत्ति ॥ ५३ ॥ ता एरिसे वसंते दिसिदिसिपसरंतपरहुयासद्दे । वित्थरियचच्चरीरवमुहरियउज्जाणभूभागे ॥ ५४ ॥ विलसंति कामुयजणा अंदोलिज्जंति तरुणजुवईओ । वित्थरइ पडहयरवो पियंति वरवारुणिं तरुणा ॥ ५५ ॥ साहीणपिययमाणं तरुणीणं वल्लहम्मि महुमासे । धम्मपरायणलोएण एत्थ कीरंति जंत्ताओ ॥ ५६ ॥ जिणबिंबाणं भत्तीए तेण एए समागया देवा । सव्वायरेण वेयड्ढसिद्धकूडे जत्तत्थं ॥ ५७ ॥ तत्तो य मए भणियं जइ एवं तो वयंस! अम्हेवि । गंतूण सिद्धकूडे सींसयसव्वन्नुपडिमाओ ॥ ५८ ॥ अन्यञ्च । बुधसहितोऽपि खलु सूरः काव्या ( क्रव्या ) SSसक्तो वसन्त- माहात्म्यात् । उपभुञ्ज्य मीनं संप्रति मेषस्योत्सुकः इति ॥ ५३ ॥ तस्मादीदृशे वसन्ते दिशिदिशि प्रसरन्परभृताशब्दे । विस्तरितचर्चरीरवमुखरितोद्यानभूभागे ॥ ५४ ॥ विलसन्ति कामुकजना अन्दोल्यन्ते तरुणयुवतयः । विस्तरति पटहकरवः पिबन्ति वरवारुणिं तरुणाः ॥ ५५ ॥ स्वाधीनप्रियतमानां तरुणीनां वल्लभे मधुमासे । धर्मपरायणलोकेनऽत्र क्रियन्ते यात्राः ॥ ५६ ॥ जिनबिम्बानां भक्त्या तेनैते समागता देवाः । सर्वादरेण वैताढ्यसिद्धकूटेषु यात्रार्थम् ॥ ५७ ॥ ततश्च मया भणितं यद्येवं ततो वयस्य ! वयमपि । गत्वा सिद्धकूटे शाश्वतसर्वज्ञप्रतिमाः ॥ ५८ ॥ १. बुधः - पण्डितो ग्रहविशेषश्च । २. कव्वो = काव्य :-शुक्रः, कव्वं क्रव्यं = मासं च । ३. मीनराशिं मत्स्यं च । ४. मेषराशेः उरणस्य च । ५. उत्कः = उत्सुकः । ६. परभृता = कोकिला । ७. गीतभेदः । ८. साहीणा = स्वाधीनाः । ९. जत्ता = यात्रा । १०. शाश्वतसर्वज्ञप्रतिमाः । तृतीयः परिच्छेदः ९६ Jain Education International For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy