SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अन्नं च। पंचसरलोद्धएणं महुमासबिइज्जएण दयरहियं । हम्मंतीओ गाढं दट्ठणव पहियमहिलाओ ॥ ४७ ॥ हसियंव मज्झसंठियकलयंठिकएण कूइयरवेण । पैयडियमंजरिगुरुदंतपंतियं चूंयविडवेहिं ॥ ४८ ॥ दट्ठण पहियनिवहं निहयं महुमासलोळ्यनरेण । ओणयमुहीओ कुसुमंसुएहिं रोयंतिव लयाओ ॥ ४९ ॥ मयपहियाण जलंतिव ठाणे ठाणे महंतचीयाओ । घणकिंसुयच्छलेणं अलिरवमिसिमिसियसद्दाओ ॥ ५० ॥ निज्झरतडेसु तरुणो पवणपहल्लंतजलनिबुड्डेहिं । साहाकरेहिं देंतिव जलंजलिं जत्थ पहियाणं ॥ ५१ ॥ किंच। घणकिंसुयनवरंगयविराइया बद्धपवरमयणहला । पाडलकुसुमा सोहई वसंतलच्छी नववहुव्व ॥ ५२ ॥ अन्यञ्च । पञ्चशरलुब्धकेन मधुमासद्वितीयेन दयारहितम् । ध्नन्त्यो गाढं दृष्ट्वेव पथिकमहिलाः ॥ ४७ ॥ हसन्त्य इव मध्यसंस्थितकलकण्ठीकृतेन कूञ्जितरवेण ।। प्रकटितमञ्जरिगुरुदन्तपङ्क्तिकं चूतविटपैः ॥ ४८ ॥ दृष्ट्वा पथिकनिवहं निहतं मधुमासलुब्धकनरेण । अवनतमुखाः कुसुमाश्रुक-रुंदन्त्य इव लताः ॥ ४९ ॥ मृतपथिकानां ज्वलन्त्य इव स्थाने स्थाने महच्चिताः । घनकिंशुकच्छलेन अलिरवमिसिमिसिशब्दतः ॥ ५० ॥ निर्झरतटेषु तरो: पवनप्रहल्लन्जलनिमग्नैः । शाखाकरै-र्ददत्य इव जलाञ्जिलिं यत्र पथिकानाम् ।। ५१ ॥ किञ्च । घनकिंशुकनवरंगकविराजिता बद्धप्रवरमदनफला । पाटलकुसुमा शोभते वसन्तलक्ष्मी-नववधूरिव ॥ ५२ ॥ १. लुब्धकः= व्याधः । २. मधुमासद्वितीयेन-वसन्तसहितेनेत्यर्थः । ३. प्रकटिता मञ्जर्य एव ये गुरवो-महान्तो दन्तास्तेषां पक्तियत्र हसने तदिति । ४. चूतविटपैः-आम्रशाखाभिः। ५. अवनत-मुखाः । ६. कुसुमान्येवाश्रुकाणि तैः । ७. चिताः। ८.निबुड्डा-निक्रुडिता:-मग्नाः। सुरसुन्दरीचरित्रम् तृतीयः परिच्छेदः ९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy