SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कुसुमाऽऽमोर्यांऽऽयड्डियअलिउलझंकारगहिरसद्देण । गायंतिव तरुनियरा वसन्तमासागमे तुट्ठा ॥ ४१ ॥ मयरंदपिंजराओ विसट्टसुगंधकुसुमवयणाओ । वणराईओ हसंतिव वसंतमासागमं दट्टु ॥ ४२॥ दट्ठूणव तरुनियरं महुसमए बहलपत्तलच्छायं । अवमाणिओ पलासो कसिणमुहो झत्ति संजाओ ॥ ४३ ॥ अच्छउ ता फलकाले फुल्लिमंसमएवि कालिमा वयणे । इय कलिउंव पलासो चेत्तो पत्तेहिं किविणोव्व ॥ ४४ ॥ दट्ठूण वणसमिद्धिं पलासविडवेहिं मउलियं वयणं । अन्नेवि हु अप्पत्ता पररिद्धिं नेय विसहंति ॥ ४५ ॥ अविय । पावियवसंतमासो वणम्मि निस्सेसपीयलोहियओ । पियविरहियपहियाणं भयजणओ किंसुयपिसाओ ॥ ४६ ॥ कुसुमाऽऽमोदाऽऽकृष्टाऽलिकुलझंकारगभीरशब्देन । गायन्त इव तरुनिकरा वसन्तमासागमे तुष्टाः ॥ ४१ ॥ मकरन्दपिञ्जरात् विसृतसुगन्धकुसुमवदनात् । वनराज्यो हसन्त्य इव वसन्तमासागमं दृष्ट्वा ॥ ४२ ॥ दृष्ट्वेव तरुनिकरं मधुसमये बहलपत्रलच्छायम् । अपमानित: पलाशः कृष्णमुखो झटिति सञ्जातः ॥ ४३ ॥ आस्तां तस्मात् फलकाले फुल्लतासमयेऽपि कालिमा वदने । इति कलयित्वेव पलाशस्त्यक्तः पत्रैः कृपण इव ॥ ४४ ॥ दृष्ट्वा वनसमृद्धिं पलाशविटपैर्मुकुलितं वदनम् । अन्येऽपि खलु अपात्रा ( अपत्रा) परर्द्धिं नैव विसहन्ते ॥ ४५ ॥ अपि च । प्राप्तवसन्तमासो वने निःशेषपीतलोहिताः । प्रियविरहितपथिकानां भयजनकः किंशुकपिशाचः ॥ ४६ ॥ १. आयड्ढिया - आकृष्टाः । २. त्यक्तः । ३. कृपणः । ४. अपात्राणि तुच्छाः, अपत्राश्चपत्ररहिताः । ९४ Jain Education International तृतीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy