SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ । तृतीयः परिच्छेदः ।। अह सोवि मए पुट्ठो केण तुमं एरिसाए घोराए । खित्तो सि आवयाए केण व कज्जेण भद्द ! मुहा ॥ १ ॥ एवं च पुच्छिओ सो सदुक्खमइदीहरं च नीससिउं । चित्तब्भंतरगुरुदुक्खसूयगं मोत्तुं अंसुजलं ॥ २ ॥ अह सो भणइ सुभणिओ संसारे रागमोहियमणाणं । सुलहाओ आवयाओ जीवाण अंदीहदंसीणं ॥ ३ ॥ संसारसागरम्मी परिब्भमंताण भद्द! जीवाणं । न हु चोजमावयाँहि अॅनिजंतियकरणवग्गाणं ॥ ४ ॥ अथ सोऽपि मया पृष्टः केन त्वमीदृशायां घोरायां । क्षिप्तोऽसि आपदि केन वा कार्येण भद्र ! मुधा? ॥ १ ॥ एवञ्च पृष्टः सः सदुःखमतिदीर्घञ्च निश्वस्य । चित्ताभ्यन्तरगुरुदुःखसूचकं मुक्त्वाऽश्रुजलम् ॥ २ ॥ अथ स भणति सुभणित: संसारे रागमोहितमनसाम् । सुलभाः आपदः जीवानामदीर्घदर्शिनाम्॥ ३ ॥ संसारसागरे परिभ्राम्यतां भद्र ! जीवानाम् । न खलु चोद्यमापत्भिरनियंत्रितकरणवर्गाणाम् ॥ ४ ॥ १. आपदि । २. अदीर्घदर्शिनाम् अविमृश्यकारिणाम् । ३. चोद्यम् । ४. आपद्विषयो नच प्रष्टव्यः, सुगमत्वादित्यर्थः । ५. अनियन्त्रित: अवशीकृतः करणानामिन्द्रियाणां वर्ग: समूहो यैस्तेषाम् । सुरसुन्दरीचरित्रम् तृतीयः परिच्छेदः ८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy