________________
। तृतीयः परिच्छेदः ।।
अह सोवि मए पुट्ठो केण तुमं एरिसाए घोराए । खित्तो सि आवयाए केण व कज्जेण भद्द ! मुहा ॥ १ ॥ एवं च पुच्छिओ सो सदुक्खमइदीहरं च नीससिउं । चित्तब्भंतरगुरुदुक्खसूयगं मोत्तुं अंसुजलं ॥ २ ॥ अह सो भणइ सुभणिओ संसारे रागमोहियमणाणं । सुलहाओ आवयाओ जीवाण अंदीहदंसीणं ॥ ३ ॥ संसारसागरम्मी परिब्भमंताण भद्द! जीवाणं । न हु चोजमावयाँहि अॅनिजंतियकरणवग्गाणं ॥ ४ ॥
अथ सोऽपि मया पृष्टः केन त्वमीदृशायां घोरायां । क्षिप्तोऽसि आपदि केन वा कार्येण भद्र ! मुधा? ॥ १ ॥ एवञ्च पृष्टः सः सदुःखमतिदीर्घञ्च निश्वस्य । चित्ताभ्यन्तरगुरुदुःखसूचकं मुक्त्वाऽश्रुजलम् ॥ २ ॥ अथ स भणति सुभणित: संसारे रागमोहितमनसाम् । सुलभाः आपदः जीवानामदीर्घदर्शिनाम्॥ ३ ॥ संसारसागरे परिभ्राम्यतां भद्र ! जीवानाम् । न खलु चोद्यमापत्भिरनियंत्रितकरणवर्गाणाम् ॥ ४ ॥
१. आपदि । २. अदीर्घदर्शिनाम् अविमृश्यकारिणाम् । ३. चोद्यम् । ४. आपद्विषयो नच प्रष्टव्यः, सुगमत्वादित्यर्थः । ५. अनियन्त्रित: अवशीकृतः करणानामिन्द्रियाणां वर्ग: समूहो यैस्तेषाम् ।
सुरसुन्दरीचरित्रम्
तृतीयः परिच्छेदः
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org