SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पुव्वकयकम्मदोसा दुक्खं सव्वंपि जायइ जियाणं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ ॥ ५ ॥ परमत्थओ न केणइ सुहं व दुक्खं व कीरइ नरस्स । पुव्वकयमेव कम्मं सुहदुहजणणम्मि तल्लिच्छं ॥ ६ ॥ ततो य मए भणियं एवं एयंति नत्थि संदेहो । तहवि हु विसेसकारणवियाणणे अम्हइच्छत्ति ॥ ७ ॥ अह भणइ भो सुंदर! जइ एवं सुठु तुम्ह निब्बंधो ता एगमणो होउं सौहिज्जंतं निसामेहि ॥ ८ ॥ अत्थेथ भरहखेत्ते विक्खाओ खेयरावलीगम्मो । तुंगोव्व रुप्पपुंजो दसदिसिपसरंतकंतिल्लो ॥ ९ ॥ झरझरझरंत निज्झरहुंकाररवेहिं बहिरियदियंतो । मयरंदपाणलंपडअलिवलयविरायमाणवणो ॥ १० ॥ पूर्वकृतकर्मदोषात् दुःक्खं सर्वमपि जायते जीवानाम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ ५ ॥ परमार्थतः न केनचित् सुखं वा दुःखं वा क्रियते नरस्य । पूर्वकृतमेव कर्म सुखदु:र : खजनने तल्लिप्सम् ॥ ६ ॥ ततश्च मया भणितमेवमेतदिति नास्ति सन्देहः । तथापि खलु विशेषकारणविज्ञानेऽस्माकमिच्छेति ॥ ७ ॥ अथ भणति भोः सुन्दर ! यद्येवं सुष्ठु तव निर्बन्धः । तस्मादेकाग्रमना भूत्वा कथ्यमानं निशृणु ॥ ८ ॥ अस्त्यत्र भरतक्षेत्रे विख्यातः खेचरावलीगम्यः । तुङ्ग इव रुपपुञ्जो दशदिशिप्रसरत्कान्तिवान् ॥ ९ ॥ क्षरन्झरझरन्निर्झरहुंकाररवैः बधिरितदिगन्तः । मकरन्दपानलम्पटालिवलयविराजमानवनः ॥ १० ॥ १. जीवानाम् । २. विज्ञाने । ३. निर्बन्ध : - आग्रहः । ४. कथ्यमानम् । ८८ Jain Education International तृतीयः परिच्छेदः I For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy