SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसो एत्थ समप्पइ विज्जाहरमोयणोत्ति नामेण । सुरसुंदरिनामाए कहाए बीओ परिच्छेओ ॥ २५० ॥ ॥ ५०० ॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निदोषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽत्र समाप्यते विद्याधरमोचन इति नाम्ना । सुरसुन्दरिनाम्न्याः कथाया द्वितीयः परिच्छेदः ॥ २५० ॥ ८६ Jain Education International ।। द्वितीयः परिच्छेदः पूर्णः ।। 555 द्वितीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy