________________
साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥
एसो एत्थ समप्पइ विज्जाहरमोयणोत्ति नामेण । सुरसुंदरिनामाए कहाए बीओ परिच्छेओ ॥ २५० ॥ ॥ ५०० ॥
साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः ।
रागाग्निदोषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥
एषोऽत्र समाप्यते विद्याधरमोचन इति नाम्ना । सुरसुन्दरिनाम्न्याः कथाया द्वितीयः परिच्छेदः ॥ २५० ॥
८६
Jain Education International
।। द्वितीयः परिच्छेदः पूर्णः ।।
555
द्वितीयः परिच्छेदः
For Private & Personal Use Only
सुरसुन्दरीचरित्रम्
www.jainelibrary.org