SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तं घेत्तूणं वरमणिं सिंचसु सलिलेण तेण तो पच्छा । अच्छोडेसु भुयंगे अंगविलग्गे महमणेगे ॥ २४४ ॥ आमंति भणंतेणं तव्वयणं सायरं कयं सव्वं । अच्छोडिया जलेणं झत्ति विलीणा अह भुयंगा ॥ २४५ ॥ अविय। मणिसलिलेणं सित्ता खणेण सव्वेवि पाविया विलयं । खरजालावलिजलणोवताविया मयणपिंडव्व ॥ २४६ ॥ अह सो पणट्ठवियणो सीयलतरुछोहियाए उवविट्ठो । मंहपरिसकयसुकोमलकिसलयसंछण्णसंथरए ॥ २४७ ॥ ऑभट्ठो पढमं च तेण अहयं कत्तो तुमं आगतो, किंवा नाम कहिं कुलम्मि विमले जाओ सि, को ते पिया ? एवं भो धणदेव! तेण तइया पुढे मए साहिया, पुवुत्ता सयलावि तुज्झ कहिया जा सा पउत्ती तहिं ॥ २४८ ॥ तं गृहीत्वा वरमणिं सिञ्च सलिलेन तेन ततः पश्चात् । आच्छोट्य भुजङ्गान्नड्गलग्नान् ममाऽनेके ॥ २४४ ॥ ओमिति भणता तद्वचनं सादरं कृतं सर्वम् । आच्छोटिता जलेन झटिति विलीनाऽथ भुजङ्गाः ॥ २४५ ॥ अपि च । मणिसलिलेन सिक्ताः क्षणेन सर्वेऽपि प्राप्ता विलयम् । खरज्वालावलिज्वलनोपतप्ता मदनपिण्ड इव ॥ २४६ ॥ अथ स प्रणष्टवेदन: शीतलतरुच्छायायामुपविष्टः । मत्पुरुषकृतसुकोमलकिशलयसच्छन्नसंस्तारके ॥ २४७ ॥ आभाषितः प्रथमं च तेनाऽहं कुतस्त्वमागतः, किं वा नाम कस्मिन् कुले विमले जातोऽसि कस्ते पिता? । एवं भो धनदेव ! । तेन तदा पृष्टे मया कथिता पूर्वोक्ता सकलाऽपि तव कथिता या सा प्रवृतिस्तत्र ॥ २४८ ॥ १. आच्छोटय । २. सादरं यथा स्यात्तथा । ३. छाहिया छाया । ४. मत्पुरुषेण कृते सुकोमले किसलयैः संछन्ने संस्तारके । ५. आभाषितः । ६. कथिता । ७. प्रवृत्ति: वृत्तान्तः । सुरसुन्दरीचरित्रम् द्वितीयः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy