SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अइगरुयपन्नगेहिं समंतओ वेढियो अणेगेहिं । एगो दिव्वागारो पुरिसो दिट्ठो अहे तस्स ॥ २३८ ॥ चतसृभिः कलापकम् । अइदूसहवियेणावसविमुक्कपुणरुत्तमंदहुंकारं । आकंठवेढियं तं दटुं पुरिसं मए भणियं ॥ २३९ ॥ धी! धी! हयविहिणो विलसियस्स अॅसमिक्खियस्स एयस्स । एयारिसेवि पुरिसे एरिसदुक्खं करेंतस्स ॥ २४० ॥ एमाइ मए परिदेवियम्मि भणियं इमं तओ तेणं । अलमिमिणा ते परिदेविएण सुण ताव मह वयणं ॥ २४१ ॥ चिट्ठइ चूडाए महं मज्झे बद्धो फुरंतकिरणिल्लो । दिव्वो मणीण पवरो मणी भुयंगोहविद्देवणो ॥ २४२ ॥ जस्स पभावेण इमे डसिउमणावि हु चयंति नो डसिउं । घोरविसावि हु सप्पा सप्पन्ति न बद्धवयणव्व ॥ २४३ ॥ अतिगुरुकपन्नगैस्समन्ततो वेष्टिताऽनेकैः । एकोः दिव्याऽऽकारः पुरुषो दृष्टोऽधस्तस्य ॥ चतसृभिः कलापकम् ॥ २३८॥ अतिदुःसहवेदनावशविमुक्तपुनरुक्तमन्दहुंकारम् । आकण्ठवेष्टितं तं दृष्ट्वा पुरुषं मया भणितम् ॥ २३९ ॥ धिक् ! धिक् ! हतविधेः विलसितस्यऽसमीक्षितस्यैतस्य । एतादृशेऽपि पुरुष ईदशदुःक्खं कुर्वतः ॥ २४० ॥ एवमादि मयि परिदेविते भणितमिदं ततस्तेन । अलमनेन तव परिदेवेन शृणु तावन्मम वचनम् ॥ २४१ ॥ तिष्ठति चूडाया: मम मध्ये बद्धस्फुरत्किरणवान् । दिव्यो मणीनां प्रवरो मणिर्भुजङ्गौघविद्रावणः ॥ २४२ ॥ यस्य प्रभावेन इमे दंष्टुमनसोऽपि खलु न शक्नुवन्ति दंष्टुम् । घोरविषाऽपि खलु सर्पाः सर्पन्ति न बद्धवदनवत् ॥ २४३ ॥ १. अधः । २. वियणा-वेदना । ३. असमीक्षितस्स । ४. परिदेविते-विलपिते-विलापे कृते सतीत्यर्थः । ५. विद्रावण:-निवारकः । ६. बद्धवदना:-बद्धमुखाः । ८४ द्वितीयः परिच्छेदः सुरसुन्दरीचरित्रम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy