SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तं सोऊणं मज्झं मणम्मि कोहलं समुप्पन्नं । जाव य दोण्णि व तिण्णि व वच्चामि पयाई ता निसुओ ॥ २३२ ॥ एगम्मि वणनिगुंजे अदिस्समाणस्स कस्सवि नरस्स । गुरुदुक्खसूयणपरो मंदो नित्थणणसंसद्दो ॥ २३३ ॥ युग्मम् ॥ तत्तो महंतकोऊँहलेण तत्तोमुहो अहं चलिओ । पेच्छामि संबेलितरुं सरलं उत्तुंगमइगरुयं ॥ २३४ ॥ दंसणमेत्तुप्पाइय्अइगरुयभएहिं रत्तनेत्तेहिं । कसिणसरीरसमुब्म्यभूरिपहाभरियगयणेहिं ॥ २३५ ॥ निम्मलमणिवलयसमुच्छलंतकंतीए पयडवयणेहिं । गुरुरोसवसवियंभियफारफणाघोरभुयगेहिं ॥ २३६ ॥ दीहरललंतजीहासहस्सविप्फुरणभीइजणगेहिं । असरिस अमरिसवसविप्पमुक्कफुंकारसद्देहिं ॥ २३७ ॥ तच्छ्रुत्वा मम मनसि कुतूहलं समुत्पन्नम् । यावच्च द्वे वा त्रिणि वा व्रजामि पदानि तावन्निश्रुतः ॥ २३२ ॥ एकस्मिन्निकुञ्जेऽदृश्यमानस्य कस्याऽपि नरस्य । गुरुदुः खसूचनपरो मन्दो निःस्तननसंशब्दः ॥ २३३ ॥ युग्मम् ॥ ततो महत्कुतूहलेन तन्मुखोऽहं चलितः । प्रेक्षे शाल्मलीतरुं सरलमुत्तुङ्गमतिगुरुकम् ॥ २३४ ॥ दर्शनमात्रोत्पादिताऽतिगुरुभयै रक्तनेत्रैः । कृष्णशरीरसमुद्भूतभूरिप्रभाभृतगगनैः ॥ २३५ ॥ निर्मलमणिवलयसमुच्छलत्कान्त्या प्रकटवदनैः । गुरुरोषवशविजृम्भितस्फारफणाघोरभुजङ्गैः ॥ २३६ ॥ दीर्घललज्जिह्वासहस्त्रविस्फुरणभीतिजनकैः । असदृशाऽमर्षवशविप्रमुक्तफुत्कारशब्दैः ॥ २३७ ॥ १. कुतूहलम् । २. शाल्मलीतरूम् । ३. पहा = प्रभा । सुरसुन्दरीचरित्रम् Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only ८३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy