SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ किंतु सुरलोगजाओ एसो संपाविओ जहम्हेहिं । तं एगमणो होउ जइ कोउंगमत्थि तो सुणसु ॥ २२६ ॥ पुव्वं एगम्मि दिणे पभायसमयम्मि गहियेकोदंडा । चलिओ कइवयनियपुरिसपरिगओ मिगवहट्ठाए ॥ २२७ ॥ उत्तरदिसामुहो हं गाउमेत्तम्मि भूमिभागम्मि । घणपत्तलतरुवरसंकुलमि वियरामि जाव वणे ॥ २२८ ॥ ताव य निसुओ सद्दो दूसहगुरुदुक्खसूयओ कलुणो । आगासे महिलाए सघग्घरं रोयमाणीए ॥ २२९ ॥ युग्मम् ॥ हा ! कह मज्झ निमित्ते पिययम! अतिगरुयआवयं पत्तो? । हा! अजउत्त! इण्हिं तुह विरहे नत्थि मह जीयं ॥ २३० ॥ तदणंतरं च केणवि हक्किय अइनिठुरं समुल्लवियं । कत्तो मह वसगाए साहारो तुज्झ एएण? || २३१ ॥ किन्तु सुरलोकजात एष संप्राप्तो यथाऽस्माभिः । त्वमेकाग्रमना भूत्वा यदि कौतुकमस्ति तर्हि शृणु ॥ २२६ ॥ पूर्वमेकस्मिन् दिने प्रभातसमये गृहीतकोदण्डाः । चलितः कतिपयनिजपुरुषपरिगतो मृगवधनार्थे ॥ २२७ ॥ उत्तरदिग्मुखोऽहं गव्यूतमात्रे भूमिभागे । घनपत्रलतरुवरस ले विचरामि यावत् वने ॥ २२८ ॥ तावच्च निश्रुतः शब्दो दुस्सहगुरुदुःखसूचकः करुणः । आकाशे महिलायाः सघर्घरं रुदित्याः ॥ २२९ ॥ युग्मम् । हा ! कथं मम निमित्ते प्रियतम ! अतिगुरुकाऽऽपदं प्राप्तः? । हा ! आर्यपुत्र ! इदानीं तव विरहे नास्ति मम जीवितम् ।। २३० ।। तदनन्तरञ्च केनाऽपि हक्कितमतिनिष्ठुरं समुल्लपितम् । कुत्र मम वशकायां साधारस्तवैतेन ? ।। २३१ ॥ १. कौतुकम् । २. कोदण्डं-धनुः । ३. करुण-करुणोत्पादकः। ४. आपदम् । ५. जीवितम्। ८२ Jain Education International द्वितीयः परिच्छेदः सुरसुन्दरीचरित्रम् For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy