SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सो च्चिय कजवसेणं वल्लहओ होइ एत्थ संसारे । कारणवसेण सोवि हु रिउव्व वेसो जणो होइ ॥ २०८ ॥ परमत्थओ न कोवि हु पिओ व सत्तू व अत्थि लोगम्मि । नइ माया नेय पिया सकज्जवसओ जणो सव्वो ॥ २०९ ॥ पुत्तोवि सत्तुसरिसो दीसइ नियकारणे अपुजंते । पिउणा सुविणीओवि हु धिरत्थु संसारवासस्स ॥ २१० ॥ तं चिय कुमार ! महप्पा तं चिय पसमस्स लद्धपरमत्थो । तं चिय विवेयजुत्तो तुमए च्चिय मंडिया वसुहा ॥ २११।। पिउणाऽवमाणिओवि हु अनं असमंजसं अकाऊणं । संतम्मि बले तहवि हु देसच्चाओ कओ जेण ॥ २१२ ॥ एमाइवयणवित्थरअवरोप्परवड्डमाणनेहाणं । ताणं पंच व सत्त व वोलीणा वासरा जाव ॥ २१३ ॥ स चैव कार्यवशेन वल्लभो भवति अत्र संसारे । कारणवशेन सोऽपि खलु रिपुरिव द्वेष्यो जनो भवति ॥ २०८ ॥ परमार्थतो न कोऽपि खलु प्रियो वा शत्रुर्वाऽस्ति लोके । नहि माता नैवं पिता स्वकार्यवशतो जनस्सर्वः ॥ २०९ ॥ पुत्रोऽपि शत्रुसदृशो दृश्यते निजकारणेऽपूर्यमाणे । पित्रा सुविनीतोऽपि खलु धिगस्तु संसारवासस्य ॥ २१० ॥ त्वमेव कुमार ! महात्मा त्वमेव प्रशमस्य लब्धपरमार्थः । त्वमेव विवेकयुक्तस्त्वया चैव मण्डिता वसुधा ॥ २११ ॥ पित्राऽपमानितोऽपि खल्वन्यमसमंजसमकृत्वा । सति बले तथापि हु देशत्यागः कृतो येन ॥ २१२ ॥ एवमादिवचनविस्तारपरस्परवर्धमानस्नेहयोः । तयोः पञ्च वा सप्तवाऽतिक्रान्ता वासरा यावत् ॥ २१३ ॥ १. द्वेष्यः । २. अपूर्यमाणे । ३. महात्मा । ४. अतिक्रान्ताः । सुरसुन्दरीचरित्रम् द्वितीयः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy