SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ एवं विणिच्छियमई कइवयपियपरियणेण परियरिओ । सामंतमंतिपुरनायगेहिं रन्ना य अन्नाओ ॥ २०२ ॥ नीहरिओ तत्तो हं कमेण अह पाविउं इमं पल्लिं । सीहगुहं नामेण अच्छिउमेईए पारद्धं ॥ २०३ ॥ मिलिया मज्झ अणेगे भिल्ला चोरा कुकम्मनिरया य । तेहिं परिवारिओ हं संपइ पल्लीवई जाओ ॥ २०४ ॥ तं जं तुमए पुटुं तुम्हाणं कह णु एत्थ आवासो । उत्तमनराण पाविट्ठलोयजोगाए पल्लीए ? ॥ २०५ ॥ एयं संखेयेणं कहियमवत्थाणकारणं एत्थ । तं तुह धणदेव! मए गरुयसिणेहेण सव्वंपि ॥ २०६ ॥ भणियं धणदेवेणं अव्वो! जणओपि एरिसं कुणइ । अवमाणं पुत्ताणं धी ! धी! संसारवासस्स ॥ २०७॥ एवं विनिश्चितमतिः कतिपयप्रियपरिजनेन परिवृतः । सामन्तमंत्रीपुरनायकै राज्ञा चाज्ञातः ॥ २०२ ॥ निस्सृतस्ततोऽहं क्रमेणाऽथ प्राप्य इमां पल्लीम् । सिंहगुफानाम्नाऽऽसितुमेतस्यां प्रारब्धम् ॥ २०३ ॥ मिलिता ममाऽनेके भिल्लाश्चौराः कुकर्मनिरताश्च। तैः परिवृत्तोऽहं संप्रति पल्लीपति - जर्जातः ॥ २०४ ॥ तद्यत्त्वया पृष्टं युष्माकं कथन्नु अत्राऽऽवासः । उत्तमनराणां पापिष्ठलोकयोग्यायां पल्ल्याम् ॥ २०५ ॥ एतत् संक्षेपेण कथितमवस्थानकारणमत्र । तत्तव धनदेव ! मया गुरुस्नेहेन सर्वमपि ॥ २०६ ॥ भणितं धनदेवेन अहो ! जनकोऽपीदृशं करोति । अपमानं पुत्राणाम् धिक् ! धिक् ! संसारवासस्य ॥ २०७ ॥ १. अज्ञातः । २. आसितुमेतस्याम् । ३. धिक् । ७८ द्वितीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy