________________
ता किं करेमि इण्डिं अवमाणं ताव दूसहं पिउणो । अप्पवहोवि न जुत्तो देसच्चाओ परं जुत्तो ॥ १९६ ॥ गंतूणमन्नदेसं तम्हा सेवामि अन्ननरनाहं । हुं तंपि हु नहु जुत्तं अवमाणपयं हि सेवत्ति ॥ १९७ ॥ सुग्गीवनरिंदसुओ जुयराया आसि एस रिद्धिजुओ । संपइ पुण वंठोइव कह सेवं कुणइ भिच्चाण ? ॥ १९८ ॥ एमाइवयणवित्थरवजरणसमुज्जएण लोएणं । दंसिज्जंतो रिऊण कहं गेहेसुं परिभमिस्सं ? || १९९ ॥ तम्हा कइवयनियपुरिसपरिगओ अकयअन्नजणसेवो । गंतुं चिट्ठामि अहं कम्मिवि पच्चंतदेसम्मि ॥ २०० ॥ जा जीवइ एस पिया एयम्मि मयम्मि पुण जहा जुत्तं । तइय च्चिय काहामो किं इण्हिं तीए चिंताए ? ॥ २०१ ॥ तर्हि किं करोमि इदानीमपमानं तावत् दुस्सहं पितुः ।। आत्मवधोऽपि न युक्तं देशत्यागः परं युक्तम् ॥ १९६ ॥ गत्वाऽन्यदेशं तस्मात् सेवेऽन्यनरनाथम् । हुं तमपि खलु नहि युक्तं अपमानपदं हि सेवेति ॥ १९७ ॥ सुग्रीवनरेन्द्रसुतो युवराजोऽऽसीदेष ऋद्धियुक्तः । संप्रति पुनर्वण्ठ इव कथं सेवां करोति भृत्यानाम् ॥ १९८ ॥ एवमादिवचनविस्तारकथनसमुद्यतेन लोकेन । दय॑मानो रिपूणां कथं गेहेषु परिभ्रमिष्यामि ? ॥ १९९ ॥ तस्मात् कतिपयनिजपुरुषपरिगतोऽकृतान्यजनसेवः । गत्वा तिष्ठाम्यहं कस्मिन्नपि प्रत्यन्तदेशे ॥ २०० ॥ यावज्जीवति एष पिता एतस्मिन्मृते पुनर्यथा युक्तम् । तदा चैव करिष्यामः किमिदानीं तया चिन्तया ? ॥ २०१ ॥ १. आत्मवधः । २. चाओ-त्यागः । ३. दासः। ४. भृत्यो दासः, अन्यराजानां स्वराज्यापेक्षया लघुत्वेन स्वाज्ञावशवर्तितया वा दासप्रायत्वात् । ५. दय॑मानः । ६. प्रत्यन्तदेशे-समीपदेशे ।
सुरसुन्दरीचरित्रम्
७७
द्वितीयः परिच्छेदः For Private & Personal Use Only
Jain Education International
www.jainelibrary.org