SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अहवा किं मह इमिणा पेक्खामो ताव जं पिया कुणइ । अंदिट्ठपाणियम्मि न हु जुत्तं पणहुम्मुयणं ॥ १९० ॥ अह राया मह उवरिं दिणे दिणे पिययमाए भन्नंतो । जाओ सिढिलसिणेहो कैन्नविसं जं महंतविसं ॥ १९१ ॥ सहसत्ति अन्नदियहे किंपि मिसं दाविऊण मह रन्ना । हरियं गामसहस्सं दिन्नं हुखेर्डेयं एक्कं ॥ १९२ ॥ संजायअमरिसेणं ताहे मए चिंतियं दुरायारं । मारेऊण एयं रज्जमहिमि, किं बहुणा ? ॥ १९३ ॥ अहवा न पुव्वपुरिसेहिं मज्झं वंसे कयं इमं पावं । तमहंपि कह करोमी असाररज्जस्स कज्जेण ? ॥ १९४ ॥ महिलावयणेण इमो रागंधी कुणइ, कुणउ अन्नायं । मह पुण विवेयजुत्तस्स हंदि ! न हु एरिसं जुतं ॥ १९५ ॥ अथवा किं ममानेन प्रेक्षामहे तावद्यत् पिता करोति । अदृष्टपानीये न खलु युक्तं उपानहोन्मोचनम् ॥ १९० ॥ अथ राजा ममोपरि दिने दिने प्रियतमया भण्यमानः । जात: शिथिलस्नेहः कर्णविषं यद् महत्विषम् ॥ १९१ ॥ सहसेति अन्यदिवसे किमपि मिषं दत्त्वा मम राज्ञा । हृतं ग्रामसहस्त्रं दत्तं लघुखेटकमेकम् ॥ १९२॥ सञ्जाताऽमर्षेण तदा मया चिन्तितं दुराचारम् । मारयित्वा एनं राज्यमधितिष्ठामि किम्बहुना ? ॥ १९३ ॥ अथवा न पूर्वपुरुषैर्मम वंशे कृतमिदं पापम् । तमहमपि कथं करोमि असारराज्यस्य कार्येण ? ॥ १९४ ॥ महिला वचनेनाऽयं रागान्धः करोति, करोतु, अन्यायम् । मम विवेकयुक्तस्य हन्दि ! न खल्वीदशं युक्तम् ॥ ९९५ ॥ १. अदृष्टपानीये प्रदेशे । २. उपानहो : पादरक्षकयोरुन्मोचनम् । ३. कर्णविषम् । ४. खेटकं =ग्रामः । ५. अन्यायम् । ७६ Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy