________________
कट्ठो भवो ]
याणामि । राइगा भवं भो एवं ववथिए कि मएकायध्वं ति । धरणेण भणियं - देव, थेत्रमे ' कारणं, कि बहुगा जंगिए । अनि अहं एक्स्प; ता विषहर रित्यं भारियं च एतो त्ति । सुवयणेण भणियं - भो महापूरिस ! एवं पि भवओ पहूयमेव जं मे आलो न दिन्नोति । धरणेण भणियं - सिद्धो अहं आलदायगो । सुवयगेण भणियं - जइ न आलदायगो, ता किमेयं पत्थुयं ति । टोप्प सेट्ठिणा भणियं - अरे रे निल्लज्ज पावकम्म, एवं पि ववह रिडं एवं जंपसि त्ति । पुणो वि अमरिसाइस एण मणियं टोप्पसेट्टिणा महाराय कि बहुणा जंपिएग। जइ एयं न धरणसंतियं रित्थं एसा य' भारिया, तामसव्वतसहिया' पागा नियरणं ति । आगावेउ देवो सयले दिव्वे ति । धरणेणं चिन्तियंअवहरिओ खु एसो मह सिणेहानुबंधेण; ता न जुत्तं संपयं वि उदासीणयं काउं ति । जंपियमणेण - देव, इ एत्थ अणुबंध तायस्स, ता अलं दिव्वेहि; अन्नो वि एत्थ उवाओ अस्थि चेव । राइणा भणियं - कहेहि, कोइसो उवाओ त्ति । धरणेण भणियं-देव, ते मए संपुडा सनामेणं चेव अंकियति । राइणा भणियं - किं तुझ नामं । धरणेण भगियं-देव, धरणो ति । इयरो वि पुच्छिओ । तेण भणियं - देव,
अहमपि निःसंशयं न जानानि । राज्ञा भणितम् - भो एवं व्यवस्थिते किं मया कर्तव्यमिति । धरणेन भणितम् - स्तोकमेतत् कारणम्, किंबहुना जल्पितेन । अविवादकोऽहमेतस्य ततो गृह्णातु रिक्थं भार्यां चैष इति । सुवदनेन भगतम् - भो महापुरुष ! एतदपि भवतः प्रभूतमेव, यन्मे आलो न दत्त इति । धरगेत भणितम् - प्रसिद्धोऽमालदायकः । सुवदनेन भणितम् - यदि नालदायकस्ततः किमेतत्प्रस्तुतमिति । टोप्पो ना भणितम् - अरेरे निर्लज्ज पापकर्मन् ! एवमपि व्यवहृत्य एवं जल्पसीति । पुनरपि अमर्षातिशयेन भणितं टोप्पश्रेष्ठिना - महाराज ! किं बहुना जल्पितेन, यद्येतन्न धरण-सत्कं रिक्थमेषा च भार्या ततो मन सर्वस्वसहिताः प्राणा निकरणमिति । आज्ञापयतु देवः सकलान् दिव्यानिति । धरणेन चिन्तितम् - अपहृतः खलु एष मम स्नेहानुबन्धेन, ततो न युक्तं साम्प्रत
उदासीनतां कर्तुमिति । जल्पितमनेन -देव ! यद्यत्रानुबन्धस्तातस्य ततोऽलं दिव्यैः, अन्योऽप्यत्र उपायोऽस्त्येव । राज्ञा भणितम् - कथय, कीदृश उपाय इति । धरणेन भणितम् - देव ! ते मया सम्पुटाः स्वनाम्वाङ्किता इति । राज्ञा भणितम् - किं तव नाम । धरणेन भणितम् - देव ! धरण इति ।
५१५
जानता हूँ ।" राजा ने कहा - "अरे, ऐसी स्थिति में मुझे क्या करना चाहिए ?" धरण ने कहा - "यह छोटा-सा कारण है, अधिक कहने से क्या, मेरा इसके साथ में विवाद नहीं है, अतः यह पत्नी को और धन को ग्रहण करे ।" सुबदन ने कहा - "हे महापुरुष ! यह आपकी ही प्रभुता है जो मेरा भाड़ा नहीं दिया ।" धरण ने कहा- " मैं भाड़ा देनेवाला प्रसिद्ध हूँ ।" सुवदन ने कहा- " भाड़ा देनेवाले आप नहीं हैं इसलिए ये सब काण्ड आपने किया ।" टोप्पश्रेष्ठी ने कहा - "अरे रे ! निर्लज्ज, पापकर्मी ! ऐसा कार्य कर इस प्रकार कहता है ?" पुनः क्रोध की अधिकता से टोप्पश्रेष्ठी ने कहा - "महाराज ! अधिक कहने से क्या, यदि यह पत्नी और धन धरण का न तो मेरा सब कुछ छीनकर प्राणदण्ड दिया जाय । महाराज सभी शपथों की आज्ञा दें ।" धरण ने सोचा- मेरे स्नेह से यह हरा गया है । अतः इस समय उदासीनता करना अच्छा नहीं है । इसने कहा - "देव ! यदि तात की आज्ञा है तो बे शपथें व्यर्थ हैं । दूसरा भी यहाँ उपाय है ही ।" राजा बोला - " कहो, कैसा उपाय ?" धरण ने कहा- उन सभी सम्पुटों (गोलों) पर मैंने नाम लिखा है ।" राजाने पूछा - "तुम्हारा नाम क्या है ?” उसने उत्तर दिया- "महाराज !
१. देवमियं - ग । २. नेत्थिया - क । ३. सहियस्स - ख ।
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org