SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ अटठमो भवो] ६६७ सरगयं पुश्खरगयं समतालं जूयं जणवायं होरा कव्वं दगमट्टियं अट्ठावयं अन्नविही पाणविही सयणविही अज्जा पहेलिया माहिया गाहा गोइया सिलोगो महुसित्थं गंधजत्ती आहरणविही तरुणीपडिकम्म इत्थीलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं मेंढयलक्खणं चक्कलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्खणं चम्मलक्खणं चंदचरियं सूरचरियं राहुचरियं गहचरियं सूयाकारं दयाकारं विज्जागयं मन्तगयं हस्सगयं संभवं चारं पडिवारं वूहं पडिवूहं खंधावारमाणं नगरमाणं वत्थुमाणं खंधावारनिवेसं नगरनिवेसं वत्थुनिवेसं ईसत्थं तत्तप्पवायं आससिक्खं हथिसिक्खं मणिसिक्खं धणुव्वेयं हिरणवायं सुवण्णवायं मणिवायं धाउवायं बाहुजुद्धं दंडजुद्धं मुटिजद्धं अद्विजुद्धं जुद्धं निजद्धं जद्धनिजुद्धं सुत्तखेड्डं वट्टखेड्डं वज्झखेड्डं नालियाखेड्ड पत्तच्छेज्ज कडयच्छेज्जं पयरच्छेज्जं सज्जीवं निज्जीवं सउणरुयं चेति। सो य संपत्तविसयपसंगसमओ वि आसन्नयाए सिद्धिभावस्स उवसंतयाए किलिट्टकम्मणो अभासपरयाए कलाकलास्मि अदसणयाए कन्नगारूवपरिसस्स विसयपसंगविमुहो तीए चेव नयरीए नाटयम्, गातम्, वादित्रम्, स्वरगतम्, पुष्करगतम्, समतालम्, द्यूतम्, जनवादम्, होरा, काव्यम्, दकमातिकम्, अष्टापदम्, अन्नविधिः, पान विधिः, शयनविधिः, आर्या, प्रहेलिका, मागधिका, गाथा, गीतिः, श्लोकः, मधुसिक्थम्, गन्धयुक्तिः, आभरणविधिः, तरुणीप्रतिकर्म, स्त्रोलक्षणम्, पुरुषलक्षणम्, हयलक्षणं, गजलक्षणम्, गोलक्षणम्, कुर्कुटलक्षणम्, मेषलक्षणं, चक्रलक्षणम्, छत्र लक्षणम् दण्डलक्षणम्, असिलक्षणम्, मणिलक्षणम्, काकिनीलक्षणम्, चर्मलक्षणम् चन्द्रचरितम्, सूरचरितम्, राहुचरितम्, ग्रहचरितम्, सूचाकारम्, दूताकारम्, विद्यागतम्, मन्त्रगतम्, रहस्यगतम्, सम्भवम्, त्रारम्, प्रतिचारम्, व्यहम्, प्रतिव्यूहम्, स्कन्धावारमानम्, नगरमानम्, वास्तुमानम्, स्कन्धावारनिवेशम्, नगरनिवेशम्, वास्तुनिवेशम्, इष्वस्त्रम्, तत्त्वप्रवादम्, अश्वशिक्षाम, हस्तिशिक्षाम्, मणिशिक्षाम, धनुर्वेदम्, हिरण्यवादम्, सुवर्णवादम्, मणिवादम्, धातुवादम्, बाहुयुद्धम्, दण्डयुद्धम्, मुष्टियुद्धम् अस्थियुद्धम्, युद्धम्, नियुद्धम्, युद्धनियुद्धम्, सूत्रक्रीडाम्, वर्तक्रीडाम्, वाह्यक्रीडाम्, नालिकाक्रीडाम्, पत्रछेद्यम् , कटकछेद्यमू, प्रतरछेद्यम्, सजीवम्, निर्जीवम्, शकुन रतं चेति । स च सम्प्राप्तविषयप्रसङ्गसमयोऽपि आसन्नतया सिद्धिभावस्य उपशान्ततया क्लिष्टकर्मणोऽभ्यासपरतया कलाकलापेऽदर्शनतया कन्यकारूपप्रकर्षस्य विषयप्रसङ्गविमुखस्तस्यामेव नगर्यामपहसितनन्दनवनेषुनाट्य, गीत, वादित्र, स्वरगत, पुष्करगत, समताल, छूत, जनवाद, होरा, काव्य, दकमात्तिक (गीली मिट्टी के बर्तन बनाना), अष्टपदी, अन्नविधि, पानविधि, शयनविधि, आर्या, प्रहेलिका, मागधिका, गाथा, गीति, श्लोक, मधुसिक्थ, गन्धयुक्ति, आभरण विधि, तरुणीप्रतिकर्म, स्त्रीलक्षण, पुरुषलक्षण, गजलक्षण, हस्ति लक्षण, गोलक्षण, कुवकुटलक्षण, मेषलक्षण (मेढों के लक्षण), चक्रलक्षण, छत्रलक्षण, दण्डलक्षण, असिलक्षण, मणिलक्षण, काकिनी-(कौड़ी) लक्षण, चर्मलक्षण, चन्द्रदरित, सूर्य चरित, राहुचरित, ग्रहचरित, सूचाकार, दुताकार, विद्यागत, मन्त्रगत, रहस्यगत, सम्भव, चार, प्रतिचार, व्यूह (सैन्यविन्यास), प्रतिव्यूह, स्कन्धावार-(छावनी)मान, नगरमान, वास्तुमान, स्कन्धावारनिवेश, नगरनिवेश, वास्तुनिवेश, इष्वस्त्र, तत्त्वप्रवाद, अश्वशिक्षा, हस्तिशिक्षा, मणिशिक्षा, धनुर्वेद, हिरण्यवाद, सुवर्णवाद, मणिवाद, धातुवाद, बाहुयुद्ध, दण्डयुद्ध, मुष्टियुद्ध, अस्थियुद्ध, युद्ध, नियुद्ध (पैदल युद्ध), युद्धनियुद्ध, सूत्रक्रीडो, वर्तक्रीडा, बाह्यक्रीड़ा, नालिकाक्रीडा, पत्रच्छेद्य, कटकच्छेद्य, प्रतरच्छेद्य, सजीव, निर्जीव और शकुनरुत (पक्षियों की बोली)। वह विषयों के प्रसंग का समय प्राप्त करने पर भी सिद्धिभाव की समीपता, बुरे कर्मों की शान्ति, कलाओं के समूह में अभ्यासपरता, कन्याओं के रूपप्रकर्ष में अदर्शनता से, विषयों के प्रसंग से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001882
Book TitleSamraicch Kaha Part 2
Original Sutra AuthorHaribhadrasuri
AuthorRameshchandra Jain
PublisherBharatiya Gyanpith
Publication Year1996
Total Pages450
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Story, & literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy