SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १७४ [ समराइच्चकही मे सहगमणं पि । इओ चैव गच्छामि, जत्थ भगवं अगंगदेवो । एसो वि मंगलगो इओ चेव वच्चउ घरं, किमिमा किलिसिएणं ति संपहारिऊण भणिज जहाचितियमेव मंगलगो । चितियं च णेणंअहो ! एस मायाचरिएणं मं वंचिऊं उज्जओ । ता कहमहमिमिणा वंचिज्जामिति । ता भणामि ताव एयं । जाव तुमं न चितियदेसं पत्तो सि, ताव कहमहं भवंतं परिच्चयामि । एवं कइवयदिणा णि इमिणा सह गच्छिऊण वावाइस्सं इमं ति । चितिऊण भणिओ तुमं इमिणा । पडिभणियं च तुमए । भद्द मंगलग ! जइ ते निब्बंधो, ता एवं हवउ ति । तओ पुच्छिस्सामो कंचि साहु, कहिं भयवं अनंगदेवो त्ति ? मंतिऊण पत्थिया तुम्भे पडिवहेण । अइक्कंता कवि वासरा । अन्नया अइविसमरoणमज्झत्तिन हयलस रंतरमभिगए दिणयरम्मि 'महासाहस' ति कलिऊण अच्चतखुद्द हियएणं लोहदोसओ तहा वि अणियत्तमाणेणं सुवोसत्थहियओ चैव पहओ तुमं पिट्ठिदेसम्म छुरिगाए मंगलगेणं ति । एत्यंतर म्मि अद्धाणपडिवन्नो अणेयसमणपरियरिओ तत्थेव पएसे सहसा समागओ अणंगदेवो । दिट्ठो तुमं अग्गगामिएहि साहूहि । एत्थंतरम्मि सज्झसेण छुरियमवहाय नट्टो मंगलगो । चितियं च तुमए - हा ! किमेयं ति । कि तक्करा समागया भवे । जोवियं' पिटुओ, जाव दिट्ठो ससंभ्रमाउलं बन्धः । ततोऽलं मम स्वगृहगमनेनाऽपि । इत एव गच्छामि, यत्र भगवान् अनङ्गदेवः । एषोऽपि मङ्गलक इत एव व्रजतु गृहम्, किमनेन क्लेशितेनेति सम्प्रधार्यं भणितो यथाचिन्तितमेव मङ्गलकः । चिन्तितं च तेन - अहो ! एष मायाचरितेन मां वञ्चितुं उद्यतः । ततः कथमहमनेन वञ्च्ये इति । ततो भणामि तावद् एतम् । यावत् त्वं न चिन्तितदेशं प्राप्तोऽसि तावत् कथमहं भवन्तं परित्यजामि । एवं कतिपयदिनानि अनेन सह गत्वा व्यापादयिष्ये इममिति चिन्तयित्वा भणितस्त्वमनेन । प्रतिभणितं च त्वया । भद्र! मङ्गलक ! यदि तव निर्बन्धः, तत एवं भवतु इति । ततः प्रक्ष्यामः कञ्चित् साधुम् कुत्र भगवान् अनङ्गदेव इति मन्त्रयित्वा प्रस्थितो युवां प्रतिपथेन । अतिक्रान्ताः कतिचिद् वासराः । अन्यदा !अतिविषमारण्यमध्यवर्तिनभस्तलसरोन्तरमभिगते दिनकरे महासाहसम् इति कलयित्वा अत्यन्तद्रहृदयेन लोभदोषतस्तथाऽपि अनिवर्तमानेन सुविश्वस्तहृदय एव प्रहतस्त्वं पृष्ठदेशे छुरिया मलकेन इति । अत्रान्तरे अध्वप्रतिपन्नोऽनेकश्रमणपरिवृतः तत्रैव प्रदेशे सहसा समागतोऽनङ्गदेवः । दृष्टस्त्वमग्रगामिकैः साधुभिः । अत्रान्तरे साध्वसेन छुरिकामपहाय नष्टो मङ्गलकः । चिन्तितं च त्वया -हा ! किमेतदिति । किं तस्कराः समागता भवेयुः ? जाऊँगा । यह मंगलक यहीं से घर जाये । इसे क्लेश देने से क्या लाभ है - ऐसा निश्चय कर मंगलक से अपना विचार कहा । उसने सोचा- आश्चर्य है, यह मायामयी आचरण द्वारा मुझे ठगने के लिए उद्यत है । अतः कैसे मैं इसे ठगू । अतः मैं इससे कहता हूँ, 'जब तक आप चिन्तित स्थान को नहीं पहुँचते हैं तब तक मैं आपको कैसे छोड़ दूँ ?' इस प्रकार कुछ दिन इसके साथ जाकर इसे मार डालूँगा--इस प्रकार सोचकर इसने आप से कहा । आपने भी प्रत्युत्तर में कहा - " भद्र ! मंगलक ! यदि तुम्हारा आग्रह है तो ऐसा ही हो।" तब किसी साधु से पूछेंगे - भगवान् अनंगदेव कहाँ हैं ? ऐसा विचाकर आप दोनों रास्ते में चल पड़े। कुछ दिन बीत गये । एक बार अत्यन्त विषम जंगल के बीच जाते हुए, जब सूर्य आकाश रूपी सरोवर में प्रविष्ट गया तब 'महान् साहस' की बात है, सोचकर अत्यन्त क्षुद्रहृदयवाले दोष से मंगलक ने पीछे न हटे हुए तथा विश्वस्त हृदयवाले तुम्हारी पीठ पर छुरी से प्रहार किया। इसी बीच मार्ग तय करते हुए अनेक श्रमणों से घिरे हुए अनंगदेव उसी स्थान पर यकायक आये । अग्रगामी साधुओं ने आपको देखा। तभी बीच घबराहट से छुरी को छोड़कर मंगलक भाग गया । तुमने सोचा- हाय यह क्या है ? क्या चोर आये होंगे ? पीछे की ओर देखा, घबराहट से व्याकुल मंगलक १. जोइयं क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001881
Book TitleSamraicch Kaha Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRameshchandra Jain
PublisherBharatiya Gyanpith
Publication Year1993
Total Pages516
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Story, & literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy