________________
८९
देसी भासाविसारए गीयरती गंधग्वणट्टकुसले । "
राजप्रश्नीयसूत्रे -
“तै णं से दढपति दारए उम्मुक्कबालभावे विष्णायपरिणयमित्ते जोव्वणगमणुपत्ते बावत्तरिकलापंडिए अहारसविहदे सिप्पगारभासाविसारए णवंगसुत्तपडिबोहर गीयरई गंधब्वनट्टकुसले सिंगारागारचारुवेसे * *।
"
- [ आ. समितिप्र ० प १४८]
-
- [ आ. समितिप्र० प. ९८ ]
कुवलयमालाकथायाम्विक्रमीयनवमशताब्दीपूर्वार्धभवायां कुवलयमालाकथायामष्टादशदेशी भाषाणां दिग्दर्शनं कारितं तत्तद्देश्यानां वर्ण-वपुर्वेष - प्रकृतिप्रदर्शन पुरःसरम् । परिचेतव्यः खलु प्राक् कुवलयमालाकथा-कर्तृ - समयादिसम्बन्धो यतोऽवसीयतेऽपभ्रंश-देशीभाषाऽऽदीनां विशिष्टं स्वरूपम् । क्षत्रियराजकुलोत्पन्नेनाचार्योद्योतनेन दाक्षिण्यचिह्नसूरिणा जावालपुरे निजविद्यागुरुवीरभद्रकारिते ऋषभजिनेन्द्रायतने स्थित्वा शककाले एकदिनोनेषु सप्तसु शतेषु व्यतीतेषु ( वि. सं. ८ ३५ वर्षे ) चैत्रस्य कृष्णपक्षे चतुर्दश्यामपराह्ने एषा कुवलयमालासंज्ञिका धर्मकथा रचिताऽऽसीद्, यदा तत्र श्रीवत्सराजनामा रणहस्ती पार्थिवो विद्यमान आसीत् । अस्या: कथायाः प्राचीन वि. सं. ११३९ वर्षे लिखितं ताडपत्रीयमादर्शपुस्तकमद्यापि जेसलमेरुदुर्गीयजैनभाण्डागारे विद्यते । वि. सं. ११६० वर्षे देवचन्द्रसूरिणा, त्रयोदशशताब्द्यां माणिक्यचन्द्रसूरिणा चेयं कथा शान्तिनाथचरितेऽस्मारि, रत्नप्रभसूरिणा च चतुर्दशशाताब्दीप्रारम्भे संस्कृतभाषायां संक्षेपरूपेणावातारि ।
।
१ तत्र खलु स दृढप्रतिज्ञो दारक उन्मुक्तबालभावो विज्ञानपरिणतमात्रो यौवनमनुप्राप्तो द्वासप्ततिकलापण्डितोऽष्टादशविध प्रकार देशी भाषाविशारदः सुप्त - प्रतिबोधितनवाङ्गो गीतरतिर्गान्धनाट्यकुशलः शृङ्गारागार चारुवेषः * * ।
२" आसी तिक्रम्मा हिरउ महादुवारम्मि खत्तिउ पयडो । उज्जोअणो त्तिणामं त चिअ परिभुंजिरे तइआ ॥ तस्स वि पुत्तो संपइ णामेण वडेसरो त्ति पयडगुणो। तस्सुज्जो अणणामो तणउ अह विरइआ तेण ॥ तुंगमलंचं जिणभवणमणहरं सार (व) याउलं विसमं । जात्रालिउरं अट्ठावयं व अह अत्थि पुहईए ॥ तुंगं धवलं मणहारिरयणपसंरंतधयवडाडोवं । उ सहजिनिंदायतणं करावियं वीरभद्देण ॥ तत्थ ठिएणं अह चोदसीए चेत्तस्स कण्हपक्खम्मि । णिम्मविआ बोहिकरी भव्त्राणं होउ सव्वाण ॥ परभड भिउडीमंगो पणईयणरोहणो कलाचंदो । सिरिवच्छरायणामो रणहत्थी पत्थिवो जइआ ॥ * * * चंदकुलावयवेणं आयरियउज्जोअणेण रइआ मे | * सगकाले वोली वरिसाण सएहि सत्तहि गएहिं । एगदिणेणूणेहिं रइआ अवरण्हवेलाए ||" - कुवलयमालाकथायाम् [ जे. भां. ता. प. २५३ ]
*
३ जे भां. सूची [ अप्रसिद्ध० पृ. ४२-४३; २७ ] द्रष्टव्या ।
Jain Education International
For Private & Personal Use Only
*
www.jainelibrary.org