________________
क्रमदीश्वरः
" महाराष्ट्रीमिश्राऽर्धमागधी ।" -संक्षिप्तसारे [ पृ. ३८, सू. ९७] भवादश जिनदासमहत्तरेणार्धमागध्या अष्टादशदेशीभाषानियतत्वमसूचि, तथा देशीभाषाः जैनसिद्धान्तेऽपि राजकुमार-गणिकाऽऽदीनामष्टादशदेशीभाषाविशारदत्वं व्यावार्ण । ततो ज्ञायते खलु भारतवर्षेऽष्टादशदेशीभाषाणां प्राक् प्रतिष्ठा ।
तथा च ज्ञातसूत्रे
"तते णं से मेहे कुमारे बावत्तरिकलापंडिए णवगंधसुयत्त(णवंगसुत्त)पडिबोहिए अहारसविहि( ह )प्पयारदेसिभासाविसारए गीयरई गंधव्वणट्टकुसले xx।"
" तत्थ णं चंपाए णयरीए देवदत्ता णामं गणिया परिवसइ चउसडिकलापंडिया चउसहिगणियागुणोववेया अउणत्तीसविसेसरममाणी एकवीसंरइगुणप्पहाणा बत्तीसंपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अहारसदेसीभासाविसारया सिंगारागारचारुवेसा xx।"
-[ ओ. इ. ता. प. २५,७१; आ. समितिप्र० ३८,९२] विपाकश्रुते• "तत्थ णं वाणियगामे कामज्झया नाम गणिया होत्था बावत्तरिकलापंडिया चउसहिगणियागुणोववेया एगूणतीसविसेसे रममाणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अहारसदेसीभासाविसारया सिंगारागारचारुवेसा गीयरई गंधवनकुसला ।
-[अ. २, सू. ८, आ. समिति. पृ. ४५] . औपपातिकसूत्रे-- "तॆए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अट्ठारस
१ ततः खलु स मेघः कुमारो द्वासप्ततिकलापण्डितो सुप्तप्रतिबोधितनवाङ्गोऽष्टादशविधदेशीभाषाविशारदो गीतरतिर्गान्धर्व-नाट्यकुशलः * * ।
२ तत्र खलु चम्पायां नगर्यो देवदत्ता नाम गणिका परिवसति चतुःषष्टिकलापण्डिता चतुष्षष्टिगणिकागुणोपपेता एकोनविंशद्विशेषरममाणा एकविंशतिरतिगुणप्रधाना द्वात्रिंशत्पुरुषोपचारकुशला सुप्तप्रतिबोधितनवाङ्गा अष्टादशदेशीभाषाविशारदा शृङ्गारागारचारुवेषा।
३ तत्र खलु वाणिजग्रामे कामध्वजा नाम गणिकाऽभूत् द्वासप्ततिकलापण्डिता चतुःषष्टिगणिकागुणोपपेता एकोनविंशद्विशेषरममाणा एकविंशतिरतिगुणप्रधाना द्वात्रिंशत्पुरुषोपचारकुशला सुप्तप्रतिबोधितनवाङ्गा अष्टादशदेशीभाषाविशारदा शृङ्गारागारचारुवेषा गीतरतिर्गान्धर्वनाट्यकुशला * * ।
४ तंत्र खलु स दृढप्रतिज्ञो दारको द्वासप्ततिकलापण्डितो नवाइस्रोतःप्रतिबोधकोऽष्टादशदेशीभाषाविशारदो गीतरतिर्गान्धर्वनाट्यकुशल: * * ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org