SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ नाट्ये पाठ्या भाषा भरतमुनि: " मागध्यवन्तिजा प्राच्या शूरसेन्यर्धमागधी। वाल्हीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥" " नां राजपुत्राणां श्रेष्ठिनां चार्धमागधी।" -नाट्यशास्त्रे [ अ. १७, श्लो? ४८,५० ] शकसं. १९८ (वि. सं. ७३३) वर्षे जिनदासमहत्तरःअर्धमागधी. " मंगहद्धविसयभासानिबद्धं अद्धमागहं । अहवा अहारसदेसीभासाशब्दव्याख्या णियतं अद्धमागधं ।” --निशीथचूौँ । वि. सं. ११२०-८ वर्षे अभयदेवसूरिः " अद्धमागहीय त्ति' प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा · रसोर्लशौ मागध्याम्' इत्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणा 'अर्धमागधी' इत्युच्यते।" --समवायाङ्गसूत्रवृत्तौ [ पृ. ९८ ] " रसोर्लेशौ मागध्याम्' इत्यादि यन्मागधभाषालक्षणं तेनापरिपूर्णा प्राकृत[भाषालक्षण]बहुला · अर्धमागधी' इत्युच्यते ।" -औपपातिकसूत्रवृत्तौ । " मागधभाषालक्षणं किञ्चित् किञ्चिच्च प्राकृतभाषालक्षणं यस्यामस्ति सा 'अर्धे , मागध्याः' इति व्युत्पत्त्या अर्धमागधी ।" --भगवतीसूत्रवृत्तौ । मलयगिरिः-- "अतः सौ पुंसि' इति मागधिकभाषालक्षणात् सर्वमपि हि प्रवचनमर्धमागधिकभाषाऽऽत्मकम् , अर्धमागधिकभाषया तीर्थकृतां देशनाप्रवृत्तेः।" -नन्दीसूत्रवृत्तौ । मार्कण्डेयः"शौरसेन्या अदूरत्वाद् इयमेवार्धमागधी।" --प्राकृतसर्वस्वे [ पृ. १०३ ] १ भरतमुनिप्रणीते नाट्यशास्त्रेऽभिनवगुप्तविरचितायामभिनवभारत्यां तटीकायां चार्धमागधीसंशिकाया गीतेर्विषयोऽपि विवेचित: (गा. ऑ: सिरीझ प्र. अ. ५, पृ: २५५-२५७) जिज्ञासुना द्रष्टव्यः । २ जिनदासमहत्तरकृता नन्द्यध्ययनचूर्णिः शकसं. ५९८ वर्षेषु समाप्तेति तत्प्रान्ते पठ्यते" सकराज्ञो पंचसु वर्षशतेषु व्यतिक्रांतेषु अष्टनवतिषु नंद्यध्ययनचूर्णी समाप्ता ।" -पत्तनभां० सूची। ३ मगधाविषयभाषानिबद्धमर्धमागधम् । अथवाऽष्टादशदेशीभाषानियतमर्धमागधम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy