SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ << “एकरूपाऽपि हि भगवतोऽर्धमागधीभाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति" इत्यादि । - स्वोपज्ञकाव्यानुशासनंवृत्तौ [ श्लो० १] वाग्भट: जैनसूत्रभाषा पारिष्ठापनिकाविधौ— " सर्वार्धमागधीं सर्वभाषासु परिणामिनीम् । सर्वपां सर्वतो वाचं सार्वज्ञीं प्रणिदध्महे || " " पुंठेवावर संजुत्तं वेरग्गकरं सततमविरुद्धं । पोराणमद्धमागहभासानिययं हव सुतं ॥ 33 भाषाssaणां भाषा हेमचन्द्राचार्य :'पोराणमद्धमा गहंभासानिययं हवइ सुत्तं' इत्यादिना आर्षस्य अर्धमागधभाषानियतत्वमाम्नायि वृद्धैस्तदपि प्रायोऽस्यैव विधानात् न वक्ष्यमाणलक्षणस्य । - [ है. प्रा. ८|४|२८७ ] भगवती सूत्रे - देव- भाषा " देव णं भंते! कयराए भासाए भासंति ? । कयरा वा भासा विशिष्टा भाषा भासिज्जमाणी विसिस्सइ ? । गोयमा ! देवा णं अद्धमागहाए भासाए भासंति । सा वि य णं अद्धमागही भासा भासिज्जमाणी विसिस्सइ । प्रज्ञापनासूत्रे - - काव्यानुशासने । - आवश्यकसूत्रे [ दे. ला. प्र. प. १२८ ] Jain Education International नमिसाधु रुद्धरतीदं प्राचीनं पद्यम् - 13 “ औरिसवयणे सिद्धं देवाणं अद्धमागही वाणी । - रु. टिप्पने । - [ श०५, उ०४, सू. १९१ आ. स. पू. २३१ ] से किं तं भासारिया ! | भासारिया जे णं अद्धमागहार भासाए भासंति । जत्थ विय बंभी लिवी पवत्तइ । - [ आ. स. पृ. ५६ ] १ पूर्वापरसंयुक्तं वैराग्यकरं स्व ( स ) तन्त्रमविरुद्धम् । पुराणमर्धमागधभाषानियतं भवति सूत्रम् ॥ २ देवा ननु भगवन् ! कतरायां भाषायां भाषन्ते ?, कतरा वा भाषा भाष्यमाणा विशिष्यते ? | गौतम ! देवाः किलार्धमागध्यां भाषायां भाषन्ते । साऽपि च किलार्धमागधी भाषा भाष्यमाणा विशिष्यते । ३ आर्षवचने सिद्धं देवानामर्धमागधी वाणी । ४ अथ के ते भाषाssर्या: ? । भाषाऽऽर्या ये किलार्धमागध्यां भाषायां भाषन्ते । यत्रापि च ब्राह्मी लिपिः प्रवर्तते । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy