SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भाषा समवायाङ्गसूत्रेअर्हद्देशना- "भगवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ । सा वि य गं - अद्धमागही भासा भासिज्जमाणी तेसिं सव्वेसिं आरियमणारियाणं दुप्पय-चउप्पय-मिय-पसु-पक्खि-सरीसिवाणं अप्पप्पणो हिय-सिव-सुहदायभासत्ताए परिणमइ ।" -[स्था. ३४ आ. समितिप्र० पृ. ६०] औपपातिकसूत्रे" अर्द्धमागहाए भासाए भासति अरिहा धम्मं ।" " तैए णं समणे भगवं महावीरे कूणिअस्स भभसारपुत्तस्स अद्धमागहाए भासाए भासति ।" -[आ. स. पृ. ३४, ७७ ] महावीरनिर्वाणात् ५३० (वि. सं. ६० ) वर्षे विमलसूरिः " आयरिससमा धरणी जायइ इह अद्धमागही वाणी । तो अद्धमागहीए भासाए सव्वजीवहियजणणं । जलहरगंभीररवो कहेइ धम्मं जिणवरिंदो ॥" -पउमचरिए [प. ५, ६, उ. २; गा. ३४, ६१] हेमचन्द्राचार्यः 'वाणी नृ-तिर्यक्-सुरलोकभाषासंवादिनी । स्वो० व्या० [ तीर्थङ्कराणां ] वाणी भाषा अर्धमागधी नर-तिर्यक्-सुरलो. कभाषया संवदति तद्भाषाभावेन परिणमतीत्येवंशीला ।" --अभिधानचिन्तामणिनाममालायाम् [का० १, श्लो० ५९] १ भगवांश्च किलार्धमागध्यां भाषायां धर्ममाख्याति । साऽपि च किलार्धमागधी भाषा भाष्यमाणा तेषां सर्वेषामार्यानार्याणां द्विपद-चतुष्पद-मृग-पशु-पक्षि-सरीसृपाणामात्मात्मनो हितशिव-सुखदायभाषातया परिणमति । २ अर्धमागध्यां भाषायां भाषतेऽर्हन् धर्मम् । ३ ततः किल श्रमणो भगवान् महावीरः कूणिकस्य भम्भासारपुत्रस्य अर्धमागध्यां भाषायां भाषते। . ४ “पंचेव य वाससया दुसमाए तीसवरिससंजुत्ता । वीरे सिद्धिमुवगए तओ निबद्धं इमं चरियं ॥ राहूनामायरिओ ससमयपरसमयगहियसब्भावो । विजओ य तस्स सीसो नाइलकुलवंसनंदियरो ॥ सीसेण तस्स रइयं राहवचरियं तु सूरिविमलेणं । सोऊणं पुव्वगए नारायण-सीरिचरियाई ॥" --जै. ध. प्र. सभया प्रकाशिते । ५ आदर्शसमा धरणी जायते इहार्धमागधी वाणी । ततोऽर्धमागध्यां भाषायां सर्वजीवहितजननम् । जलधरगम्भीर रवः कथयति धर्म जिनवरेन्द्रः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy