SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७९ —–कुमारपालभूपालमहामात्य पृथ्वीपालकारिते मल्लिनाथचरिते [ लि. प. १४३] नाट्ये स्त्रीणां पाठ्यं प्रायः प्राकृतं भवति । यदाह धनञ्जय :-- 6 'स्त्रीणां तु प्राकृतं प्राय:' - दशरूपके [ परि० २,६० ] महेश्वरसूरि : प्राकृतकाव्यस्य “संक्कयकव्वस्सत्थं जेण न याणंति मंदबुद्धिया । प्राकृतभाषायाश्च . सवाण वि सुहवोहं तेणेमं पाइयं रहयं ॥ १ ॥ सर्वेषां सुखबोधकता हृदयङ्गमत्सरहियं सुललियवन्नेहिं विरइयं रम्मं । पाइयकव्वं लोए कस्स न हिययं सुहावेइ ? || परउवयारपरेण सा भासा होइ एत्थ भणियव्वा । arrs for विबोहो सव्वाण वि बालमाईणं ॥” - पञ्चमीमाहात्म्ये ( वि. सं. १००९ वर्षे लि० जे० भा०ता० प्रतिः ) जयवल्लभः प्राकृत काव्ये रस- लालित्यादि 66 त्रिविक्रमदेव: Jain Education International पाइयकव्वपि रसो जो जायइ तह व छेयमणिएहिं । उययरस य वासियसीयलस्स तित्तिं न वच्चामो || देसियस पलो महुरक्खर छंदसंठियं ललियं । फुडविडपाडत्थं पाइयकच्चं पढेयन्वं ॥ ललिए महुरक्खरए जुवईयणवल्ल ससिंगारे | संते पाइयकब्बे को सक्कइ सक्कयं पढिउं ? ॥” ---वजालग्गे (पद्यालये ) "अनल्पार्थसुखोच्चारश्शब्द साहित्यजीवितम् । स च प्राकृतमेवेति मतं सूक्तानुवर्तिनाम् ॥” - प्राकृतशब्दानुशासने । १ संस्कृत काव्यस्यार्थे येन न जानन्ति मन्दबुद्धयः । सर्वेषामपि सुखबोधं तेनेदं प्राकृतं रचितम् ॥ गूढार्थदेशीरहितं सुललितवर्णैर्विरचितं रम्यम् । प्राकृत काव्यं लोके कस्य न हृदयं सुखयति ? | परोपकारपरेण सा भाषा भवत्यत्र भणितव्या । जायते यया विबोधः सर्वेषामपि बालकादीनाम् ॥ २ प्राकृत काव्ये रसो यो जायते तथा च छेकभणितैः । उदकस्य च वासितशीतलस्य तृप्तिं न व्रजामः ॥ देशीशब्दपर्यस्तं मधुराक्षर-च्छन्दः संस्थितं ललितम् । स्फुटविकटप्रकटाथ प्राकृत काव्यं पठितव्यम्॥ ललिते मधुराक्षरे युवतिजनत्रहभे सशृङ्गारे । सति प्राकृत काव्ये कः शक्नोति संस्कृतं पठितुम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy