________________
तं' जह दिव्वा तह दिव्व-माणुसी माणुसी तह चेय । तत्थ वि पढमेहिं कयं कईहि किर लक्खणं किं पि ॥ अन्नं सक्कय-पायय-संकिन्नकहा सुवन्नरइयाओ । पुव्वं( वुच्चं )ति महाकइपुंगवेहि तिविहाउ मुकहाउ ।। ताणं मज्झे अम्हारिसेहिं अबुहेहिं जाउ सीसंति । ताउ कहाउ न लोए मयच्छि! पावंति परिहावं ॥ ता किं मं उवहसेसि सुयणु ! असुएण सद्दसत्येण ? । उल्लवियं(उ) न तीरइ किं पुण वियडो कहाबंधो ? ॥ भणियं च पिययमाए पिययम ! किं तेण सदसत्येण ?। जेण सुहासियमग्गो भग्गो अम्हारिसजणस्स ॥ उवलब्भइ जेण फुडं अत्यो अकयथिएण हियएण । सो चेय परो सदो इट्टो किं लक्खणेणम्ह ? ॥ एमेय सुद्धजयई मणोहरं पाययाइ भासाए ।
पविरलदेसिसुलक्खं कहसु कह दिव्वमाणुसियं ॥" -लीलावतीकथायाम् [वि. सं. १२६५ वर्षे लि. जे. भा. ताडपत्रीया प्रतिः । हरिभद्रसूरिः
"निरगादि तया प्रियतम ! मम नैपुण्यं समस्ति शस्तम(त)मम् । पाइयवाणीए तओ पढियं तह केरिसं सहइ ? ॥ रेणेऽथ कुमारणेति सुतनु ! मा वद वदन्ति यत् कृतिनः ।
उत्तिविसेसो कव्वं भासा जा हो[3] सा होउ ॥" १ तद् यथा दिव्या तथा दिव्य-मानुषी मानुषी तथैव । तत्रापि प्रथमैः कृतं कविभिः किल लक्षणं किमपि॥ अन्यत् संस्कृत-प्राकृत-संकीर्णकथाः सुवर्णरचिताः । उच्यन्ते महाकविपुङ्गवैस्त्रिविधाः सुकथाः ॥ तासां मध्येऽस्मादृशैरबुधैर्याः कथ्यन्ते । ताः कथा न लोके मृगाक्षि! प्राप्नुवन्ति परिभावम् ॥ तत किं मामुपहससि सुतनु ! अश्रुतेन शब्दशास्त्रेण । उल्लपितुं न शक्यते किं पुनर्विकटः कथाबन्धः १ ॥
भणितं च प्रियतमया प्रियतम ! किं तेन शब्दशास्त्रेण ?। येन सुभाषितमार्गो भग्नोऽस्माहशजनस्य ॥ उपलभ्यते येन स्फुटमर्थोऽकर्थितेन हृदयेन । स एव परः शब्द इष्टः किं लक्षणेनास्माकम् ? ॥ एवमेव शुद्धद्युति मनोहरां प्राकृतया (°तायां) भाषया (°षायाम् )।
प्रविरलदेशीसुलक्ष्यां कथय कथां दिव्य-मानुषीम् ॥ २ प्राकृतवाण्यां ततः पठितं तथा कीदृशं शोभते ? । ३ उक्तिविशेषः काव्यं भाषा या भवतु सा भवतु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org