SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ हेरिसविसेसो वियसावओ य मउलावओ य अच्छीण । इह बहिहुत्तो अंतोमुहो य हिययस्स विष्फुरइ ॥" -गउडवहे [ ६५, ९२-९४ ] यायावरीयराजशेखरः" यद् योनिः किल संस्कृतस्य सुदृशां जिह्वासु यन्मोदते यत्र श्रोत्रपथावतारिणि कटुर्भाषाक्षराणां रसः । गद्यं चूर्णपदं पदं रतिपतेस्तत् प्राकृतं यद्वच ---- स्ताल्लाटांललिताङ्गि ! पश्य नुदती दृष्टेनिमेषव्रतम् ॥" -बालरामायणे [ ४८, ४९ ] यायावरीयराजशेखर: __ 'श्रूयते च कुन्तलेषु सातवाहनो नाम राजा, तेन प्राकृतभाषाप्राकृतस्य प्रचारः " Sऽत्मकमन्तःपुर एवेति समानं पूर्वेण ।' ----काव्यमीमांसायाम् [ पृ. ५० ] भोजदेवः'केऽभूवन् नाट्यराजस्य राज्ये प्राकृतभाषिणः ? ।' -सरस्वतीकण्ठाभरणे [ २, १५ ] भूषणभट्टतनयः-- प्राकृतभाषायां “अइरमणीया रयणी सरओ वि मणोहरो तुमं च साहीणो । महिलानामादरः अणुकूलपरियणाए मन्ने तं नस्थि जे नस्थि ।। ता किं पि पओसविणोअमेत्तसुहयं मणहरुलावं । साहेह अउव्यकहं सुरसं महिलायणमणोजं || तं सु(मु)द्धमुहंबुरुहाहि(ए) वयणय निसुणिऊण णे भणियं । कुवलयदलच्छि ! एत्थं कईहि तिविहा कहा भणिया ॥ १ हर्षविशेषो विकासकश्च मुकुलीकारकश्चाक्ष्णोः । इह बहिर्मुखोऽन्तर्मुखश्च हृदयस्य विस्फुरति ॥ २ अतिरमणीया रजनी शरदपि मनोहरा त्वं च स्वाधीनः । अनुकूलपरिजनाया मन्ये तन्नास्ति यन्नास्ति ॥ तत् किमपि प्रदोषविनोदमात्रसुखदां मनोहरोल्लापाम् । कथयतापूर्वकथां सुरसां महिलाजनमनोज्ञाम् ।। तत् शुद्ध ( मुग्ध )मुखाम्बुरुहाया वचनं निश्रुत्यानेन भणितम् । कुवलयदलाक्षि ! अत्र कविभित्रिविधाः कथा भणिताः ॥ १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy