SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जयवलुमः " पाइयकव्वुल्लावे पडिवयणं सक्कएण जो देइ । प्राकृतकाव्यस्य मृदुता सो कुसुमसत्थरं पत्थरेण अबुहो विणासेइ ।। उज्झउ सक्कयकव्वं सक्कयकव्वं च निम्मियं जेण । वंसहरं व पलित्तं तडयडतदृत्तणं कुणइ ।। पाययकव्वं पढिउं गुंफेउं तह य कुज्जपसूणं । कुवियं च पसाएउं अज वि बहवे न याणंति ॥" -वजालग्गे। राजशेखरः-- " पैरुसो सक्कअबंधो पाउअ( इय )बंधो वि होइ सुउमारो । पुरिसाणं महिलाणं जत्तियमिहंतर तेत्तियमिमाणं ॥" -कर्पूरमञ्जरीसट्टके। . वाक्पतिराजः " उम्मिलइ लायण्णं पययच्छायाएँ सक्क्यवयाणं | प्राकृतस्य प्रभावः, सक्कयसकारुकरिसणेण पययस्स वि पहावो ॥ प्राकृतादन्य णवमत्थदंसणं संनिवससिसिराओ बंधरिद्धीओ | भाषानिर्गमः अविरलमिणमो आभुवणबंधमिह णवर पययम्मि ॥ सयलाओ इमं वाया विसति एत्तो य णेति वायाओ। एन्ति समुदं चिय णेन्ति सायराओ चिय जलाइं ॥ १ प्राकृतकाव्योल्लापे प्रतिवचनं संस्कृतेन यो ददाति । स कुसुमस्रस्तरं प्रस्तरेणाबुधो विनाशयति ॥ उज्झतु संस्कृतकाव्यं संस्कृतकाव्यं च निर्मितं येन । वंशगृहमिव प्रदीप्तं तडतडतत्त्वं करोति ॥ प्राक्रतकाव्यं पठितुं गुम्फयितुं तथा च कुट्जप्रसूनम् । कुपितं च प्रसादयितुमद्यापि बहवो न जानन्ति ॥ २ परुषः संस्कृतवन्धः प्राकृतबन्धस्तु भवति सुकुमारः। पुरुषाणां महिलानां यावदिहान्तरं तावदनयोः ॥ ३ उन्मील्यते लावण्यं प्राकृतच्छायया संस्कृतवचसाम् (पदानाम् )। संस्कृतसंस्कारोत्कर्षणेन प्राकृतस्यापि प्रभावः ॥ नवमर्थदर्शनं संनिवेशशिशिरा बन्धद्धयः। अविरलमेतदाभुवनबन्धमिह नवरं प्राकृते ॥ सकला इदं वाचो विशन्ति, इतश्च निर्यान्ति वाचः। ___ आयान्ति समुद्रमेव निर्यान्ति सागरादेव जलानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy