________________
७४
विक्रमादित्यसत्कृतस्तत्समकालीनः सिद्धसेनदिवाकरः प्राकृतं जिनशासनमिति लोकोक्त्या लज्जमानः संस्कृतसिद्धान्तकरणार्थे सङ्घ व्यज्ञपयत्, किन्तु सद्धेन तदनुचितं विचार्य प्राकृतसिद्धान्तद्वारैव बालादिसर्वजनस्य परमोपकृति निश्चित्य तादृचिन्तनेनापि परमगम्भीरसदाशयानां . सुज्ञानिनां प्राकृतसिद्धान्तप्रणेतृणां तीर्थकद-गणधरादीनामपमाननं वितर्का भविष्यल्लोकशिक्षणायापि प्रबलं प्रायश्चित्तं तस्मै व्यतारीत्यपि श्रूयते
जैनसिद्धान्ते भणितिद्वयं संस्कृता प्राकृता चेत्यभाणि--- भाषाद्वये “ सकता पागता चेव दुहा भणितीओ आहिया । प्राकृतस्थानम् सरमंडलंमि गिजंते पसत्था इसिभासिता ॥"
-स्थानाङ्गसूत्रे ( आ. समितिप्र० पृ. ३९४ ) “ सक्कया पायया चेव भणिइओ होति दोणि वा ।"
--अनुयोगद्वारसूत्रे ( आ. समितिप्र० पृ. १३१) " सक्कय-पाययवयणाण विभासा जत्थ जुजते जं तु ।"
-बृहत्कल्पभाष्ये ( लि. वृत्तिप. ९) वि. सं. ९६२ वर्षे सिद्धर्षिः प्रकाशयतीत्थं हार्दम्--
१ भद्रेश्वरसूरिः- “उज्जेणीए नयरीए महावाई महाकवी य सिद्धि(द्ध )सेणो नाम साहू । सो य कयाइ जंतो वाहिं दिवो विकमाइचराएणं चिंति( 1 ) च-न जाणामि इमेसिं केरिसो आसीवाउ त्ति । कओ से दिहिप्पणामो। लक्खिउं च तब्भावमुब्भवियहत्थेण सिद्धसे[ णे ण दिछो(ग्णो) महासद्देणं धम्मलाभो। राएण छइल्लत्तणावज्जिएणं दवाविया से दव्वकोडी। भणियं च करावि रायपारिग्गहिएण विकमाइच्चस्स वायपट्टिईए
धम्मलाभो त्ति वुत्तम्मि दूरादुस्सियपाणिणो ।
साहुणो सिद्धसेणस्स दहो कोडिं निवाहिवो ॥ निवेइया य सा रायदिण्णा दि(द )व्वकोडी सिद्धसेणेणं गुरुस्स । तेणावि संघस्स । संघेणावि कओ तीए साहारणसमुग्गओ । लज्जतो य पाययं जिणसासणं ति लोउत्तीए सिद्धसेण(णो) विण्णवइ संघ- ' जइ भणह तो करेमि सक्यं पि सिद्धंत' । संघो भणइ- " चिंतिएणावि इमेण पायच्छित्ती, किं पुण जंपिएण; ता चरसु तुमं पायच्छित्तं ॥"
__-कथावल्याम् (पत्तनस्था ताडपत्रीया प्रतिः पृ. ३००) .२ संस्कृता प्राकृता चैव द्विधा भणिती आख्याते ।
स्वरमण्डले गीयमाने प्रशस्ता ऋषिभाषिता ।। ३ संस्कृता प्राकृता चैव भणिती भवतो द्वे वा । ४ संस्कृत-प्राकृतवचनानां विभाषा यत्र युज्यते यत् तु । ५ "संवत्सरशतनके द्विषष्टिसहितेऽतिलङ्घिते चास्या :। ज्येष्ठे सितपञ्चम्यां पुनर्वसौ गुरुदिने समाप्तिरभूत् ॥" -उ. भ. कथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org