SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ६ " इह हि परोपकारकृतधियो विशुद्धसिद्धान्ताचारशृङ्गारितचारित्रश्रियः श्रीजिनदत्तसूरयस्तथाविधविषमदुष्षमासमुल्लसदसदुपदेशदायकवचनश्रवणान्यान्यक्रियाऽनुष्ठानदर्शनोद्भूतप्रभूतसन्देहावर्तपतितं लोकमालोक्य कथञ्चित् तमुद्धर्तुमनसः स्वपरसम्भावितप्रश्नतदनुसारितादृगुत्तरदानप्रधान संशयपदप्रश्नोत्तरनामकं सन्देहदोलावलीति द्वितीयनामप्रसिद्धं प्रकरणमकार्षुः ।” ---जिनदत्तसूरीयसन्देहदोलावल्या लघुवृत्तौ । वि. सं. १५४४ वर्षे कमलसंयमोपाध्यायः"कूष्माण्ड्याऽऽस्तिकनागदेवतपसा सन्तुष्टया यद्-युग प्राधान्यं प्रकटीकृतं सुकृतिनामानन्दकन्दाम्बुदम् । सैष श्रीजिनदत्तसूरिरखिलश्रामण्यविद्योऽभवद् . यस्य श्लाध्यचरित्रपतिगणने नो पाटवं कस्यचित् ॥" -उत्तराध्ययनवृत्ति( सर्वार्थसिद्धि )प्रान्ते । वि. सं. १५५३ वर्षे पद्ममन्दिरगाणः“ पट्टे तदीयेऽभवदद्भुतश्रीयुगप्रधानो जिनदत्तसूरिः । यो योगिनीचक्रमुखादिदेवशीर्षे निजाज्ञां मुकुटीचकार ॥" --ऋषिमण्डलवृत्तौ ( प्रश० श्लो० ८) वि. सं. १६४६ (?) वर्षे समयसुन्दरोपाध्यायः“ यो योगिनीभ्यो जगृहे ददौ च वरान् वरान् जाग्रदनेकविद्यः । प पि पीरान् स्ववशीचकार युगप्रधानो जिनदत्तसूरिः ॥" --कल्पसूत्रकल्पलतायाम् (प्रश० श्लो० ४ ) " जिग्यिरे येन योगिन्यश्चतुःषष्टिर्यतीन्दुना । सूरिः श्रीजिनदत्तोऽभूत् तत्पट्टाम्बुजभास्करः ॥" --अष्टलक्षाथीं( प्रश० श्लो० १२) वि. सं. १६४६-५१ वर्षे गुणविनयगणिः" शुद्धानेकरसप्रवाहविबुधासाधारणप्रीतिदा रेजे यस्य सरस्वतीव सकलान् सम्पावयन्ती मुखे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy