________________
केनाप्यस्खलितप्रतापगरुडो यस्य त्रिलोक्यां स्फुरंस्त्रोटं त्रोटमपास्यति श्रितवतां विघ्नाहिपाशान् क्षणात् ॥”
-संस्कृतद्वयाश्रयवृत्तौ (प्रश० श्लो० ५ " आसीत् पदेऽस्य जिनदत्तगुरुर्भटेन येनादधे विधिपथः सुवहः खिलोऽपि । "
-न्यायालङ्कारप्रान्ते। वि. सं. १३१२ वर्षे चन्द्रतिलकोपाध्यायः-- " ततोऽजनि श्रीजिनदत्तमुरिर्येनेह कल्याणमदायि भूरि । यः पारतन्त्र्यं विषयं विधिं च प्रकाशयामास विशेषतोऽपि ॥ भव्यान् सार्ध कुटुम्बैः शतश उपकृतौ कर्मठोऽबोधयद् यो
यस्याज्ञामत्र देवा अपि शिरसि दधुर्भक्तिभारेण नम्राः । यन्नामामानधामाधरितसुरवर-क्षोणिजन्माभिमानं स्मर्तुं बद्धादराणां दलयति विपदोऽद्यापि दत्ते च भद्रम् ॥ "
-अभयकुमारचरिते (प्रश० श्लो० १२-१३)
वि. सं. १३१७ वर्षे लक्ष्मीतिलकगणि:-- " चिन्तामणिः कल्पतरुर्वराको कुर्वन्ति भव्याः किमु कामगव्या ? । प्रसीदतु श्रीजिनदत्तमूरिः सर्वे पदा हस्तिपदे प्रविष्टाः ॥" " तत्पट्टे जिनदत्तमूरिरुदगाद् यः सन्ततं दैवतैः
सेव्याहि शमद्भुतैरतिशयैस्तैस्तैः सदाऽलङ्कृतः । आख्यातोऽम्बिकया स्वयं युगवरस्तीर्थङ्करस्य प्रति
लुप्तेऽप्यग्र्यपदे ततश्च जिन इत्याख्यां दधौ सान्वयाम् ॥" -जिनेश्वरसूरीयश्रावकधर्मवृत्तौ (प्रा० श्लो० ५, प्रश० श्लो० ५)
वि. सं. १३२० वर्षे प्रबोधचन्द्रगणिः" स्वैरं यैर्विहरभिरत्र भुवने सर्वज्ञकल्पैस्तथा___ऽनन्यव्याहतदेशनालहरिभिर्मिथ्यात्वमुन्मूलितम् । एते सम्प्रति संशयप्रभृतयस्तन्मूलभूता यथा
निर्जीवा इव नोच्छ्वसन्त्यपि मनाक् कालेऽनुकूलेऽपि हि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org