SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तत उच्चायां गच्छतामन्तरे ये भूतादयस्तेऽपि प्रतिबोधिताः, किं पुनरुच्चकी प्रतिबोध- यलोकः ? । ततो नगरे विहृताः । ततस्त्रिभुवनगिरौ प्रतिबोधितस्तत्र विचक्षणता कुमारपालो नाम राजा । कृतस्तत्र प्रचुरतरयतिजनविहारः । प्रतिष्ठितो भगवान् शान्तिनाथदेवः । तथोजयिन्या विहारेण प्रतिबोधित पूज्यैोगिनीचक्रम् । ____तथैकदा श्रीचित्रकूटप्रवेशके दुष्टैरपशकुनाय सम्मुखीकृतो रश्मिबद्धः कृष्णभुजङ्गमः । ततो मन्दीभूतानि गीत-वादित्रादीनि । श्रावका अप्यहो ! न सुन्दरमिति जाताः सविषादाः । ततः प्रोक्तं ज्ञानदिवाकरैः श्रीजिनदत्तसूरिभिः-'भोः ! किमेवं विमनस्का यूयम् ? । यथैष कृष्णभुजङ्गो रज्जुबद्ध एवमन्येऽपि ये केचनास्मद्दष्टास्तेषां बन्धनं पतिष्यतीति प्रेरयतातीव सुन्दरं शकुनमेतत्' । पुनरग्रतो गच्छतां दुष्टरेका कृत्तनासिका दुनिमित्तविधानाय प्रेषिता । सा चाग्रतः स्थिता दृष्टा पूज्यपादैर्जल्पिता च यथा---'आई ! भल्ली ?' ततस्तया दुष्टरण्डया दत्तं प्रतिवचः-'भल्लइ धाणुक्का मुक्की।' पुनरुक्ता किञ्चिद् विहस्य सप्रतिभैः पूज्यैर्यथा-"पक्खाहरा तेण तुह छिन्ना" तत: सा गेय(गया) विलक्ख उत्तरनिक्खुट्टी ( १ गता विलक्षा निरुत्तरा ) इत्यनेकाश्चर्यनिधानानां निरन्तरं किङ्करैरिव सुरैः सर्वदोपास्यमानपादानां - करुणासमुद्राणां धारापुरी-गणपद्रादिस्थानेषु प्रतिष्ठितवीर-पार्श्व शान्त्यजिततीर्थकृद्विम्ब-देवगृहशिखराणां स्वज्ञानबलदृष्टीनजपट्टोद्धारकारिरासलाङ्गहाणां भास्करवद् विबोधितभुवनमण्डलभव्याम्भोरुहाणामेतच्छास्त्रकाराणां श्रीजिनदत्तमूरीणां चरितलेश: प्रतिपादितः ।।" समनुवदन्ति समर्थयन्ति च सुमतिगणिसङ्कलितमेतच्चरितमेतदनुयायिनश्चारित्रसिंह.. गणि-सर्वराजगणिप्रभृतयः पूर्वोक्तगणधरसार्धशतकवृत्तिप्रोद्धारकाः। "तथा चान्ये प्रशशंसुस्तत्परम्पराप्रविष्टाः प्रतिष्ठिताः प्रसिद्धाः प्राज्ञाः। तथा हि वि० सं० १३०७ वर्षे पूर्णकलशगणिः-- ___“ तत्पट्टे जिनदत्तयोगितिलकः सन्मार्गपद्मार्यमा " . --प्राकृतद्वयाश्रयवृत्तौ ( प्रश० श्लो० २) वि. सं. १३१२ वर्षेऽभयतिलकगाणः-- " तत्पट्टाम्बरसूरडम्बरधरः कृष्णद्युतिर्दैवतैः सेव्यः श्रीजिनदत्तसूरिरबिभः प्राग्रयां युगाग्रीयताम् । उपसंहारः जिनदत्तसरिप्रशंसका: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy