________________
वि. सं. १२९५ वर्षे सुमतिगाणः" क्वैताः श्रीजिनदत्तमूरिसुगुरोर्वाण्योऽब्धिमध्योपमाः
क्वाहं दुर्गमहाटवीमृगनिभः प्रास्तान्तरप्रातिभः । तद्वृत्त्याहितबुद्धिरुद्धतमतिः कर्णे यथा कुण्डलं
कुर्वन् वेधविधिच्युतेऽहमपि तल्लप्स्ये तथा हास्यताम् ॥ महात्मनः पुण्यनिधेस्तथापि तस्यैव माहात्म्यवशाद विधास्ये ।
वृत्तिं विचित्रां गणभृच्छतस्य सार्धस्य संक्षिप्ततरां सुबोधाम् ॥ + + तत्र च प्रवचनप्रभावनाप्रासादोत्तङ्गशिखरखरतरमरुत्तरङ्गरगच्चारुचामीकरोद्दण्डदण्डनिधौतपूतप्रबलकलकलाविद्राणरणत्किङ्किणीक्वाणपटपटायमानधवलध्वजपटायमानः श्रीमदुजयनीदुर्जयनीरन्ध्ररन्ध्रान्वेषिद्वेषिभोगियोगिनीचक्रचक्रचित्रचरित्रचमत्कारकारि(री) श्रीमरुमण्डलमण्डन-परचक्रपराक्रमखण्डन-श्रीविक्रमपुरनगरनिवासिभूत-प्रेत-परेतराजनिर्व्याजसंवासप्रोल्लासपरासनप्रवण-श्रवणसुखहर्षदद्वादशवार्षिकपराश्रुताप्रचारिप्रविहितसुविहितजनरञ्जननिदान--परिहितसुहितहाटक-प्रकटितविकटनाटक-श्रमिदणहिलपाटकसप्तसप्तिसाप्तिप्रमितवर्षावस्थानविधान-प्रति ]वादिपञ्चाननसिंहनादभञ्जन प्रदा(धान)-श्री [निकर्षसनिकर्षनिष्कषितदारिद्र्यमुद्रामुखि(द्रि )त-श्रीत्रिभुवनगिरिनीवृत्पतिनियमितपञ्चसप्तयतिवासप्त(प्र)वासि--श्रीवामाङ्गजोपरिनवफणिफणाधिरोपणरूप-वामावर्तारात्रिकस्थापनस्वरूप-प्रमुखनानारूपसारशक्तिसम्भारस्फायमानः निरन्तरागच्छद्गच्छत्प्रपन्नभृत्यभावभावसारप्रणमन्नानाप्रकारकान्तिभारभासुरसुरासुरव्यन्तरविद्याधरधरेश्वरनिषधि(वि)तसदैवतनिदैन्य-दीनातुरप्रचुरतरनिर्विवादप्रसादनिर्मलनिस्तुलसकलसत्पादकमलः प्रभावसारस्वतमन्त्रानुभावविभाविताशेषनिर्मुग्धशेमुषीसमु( ? )कविराज-स्क( स्वक )पोलकल्पितानल्पजल्प[ वि ]कल्पलोलल्लोलबहललहरीपरीतानवगीतसमस्तशास्त्रार्थकल्पनावलेपप्रक्लप्तलिपिपरिज्ञानाकृष्टविष्टपप्रकृष्टकृष्टिजनमानसः तात्त्विकतत्त्वावबोधोबुद्धशुद्धबोधनिशितासिलताप्रहारप्रहताहिततथ्यापथ्यमिथ्यादर्शनशल्योत्थितातुल्यकल्यकल्याणकारिहारिनिर्मलतरसम्यग्दर्शनमणि-सात्त्विकशिरोमणि-श्रद्धानिधान-सात्त्विकश्राद्धप्रधान-पुन्नागनागदेवसेवनावर्जित-संक्लेशलेशवर्जित-समूर्जितश्रीमदुजयन्तोत्तुङ्गगुरुशिखरिशिखरबद्धाधिवास-सोल्लाससाधिष्ठायकविलम्बिरोलम्बिचुम्बिरसाललुम्बिनिविष्टदृष्टि-सिद्ध-बुद्धाम्बिकाऽम्बिकादेवीस्वहस्तप्रदत्तप्रशस्तप्रशस्तिरूपसम्प्रतितनयुगप्रधाननामाक्षर
१ 'दासानुदासा इव सर्वदेवा यदीयपादाब्जतले लुठन्ति । ____ मरुस्थले(ली)कल्पतरुः स जीयाद् युगप्रधानो जिनदत्तसूरिः ॥' इत्येतत् काव्य लिखितमासीदिति ख. पट्टावल्याम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org