________________
गणधर सार्वशतकम् ]
Jain Education International
९९
जग्गति जणा थोवा स - परेसिं निव्वुई समिच्छता । परमत्थरक्खणत्थं सद्दं सदस्स मेलंता ॥ ८९ ॥ नाणा सत्थाणि धरंति ते उ जेहिं वियारिऊण परं । मुसणत्थमागयं परिहरति निज्जीवमिह काउं ॥ ९० ॥ अविणासियजीवं ते धरति धम्मं सुवंसनिफन्नं । मुक्खस्स कारणं भयनिवारणं पत्तनिव्वाणं ॥ ९१ ॥ धरियकिवाणा केई स परे रक्खंति सुगुरुफरयजुया । पासत्थ-चोरविसरो वियारभीओ न ते मुसई ॥ ९२ ॥ मग्गु मग्गा नज्जति नेय विरलो जणो त्थि मग्गन्नू । थोवा तदुत्तमग्गे लग्गंति न वीससंति घणा ।। ९३ ॥ अन्ने अन्नत्थीहिं सम्मं सिवाहमपिच्छ्रेिहिं पि । सत्था सिवत्थिणो चालिया विपडिया भवारणे ।। ९४ ॥ परमत्थसत्थरहिएसु भव्वसत्थेसु मोहनिद्दाए । सुत्ते मुसिज्जंतेसु पोढपासत्थ - चोरेहिं ॥ ९५ ॥ असमंजसमेयारिसमवलोइय जेण जायकरुणेण । एसा जिणाणमाणा सुमरिया सायरं तइया ॥ ९६ ॥
जाग्रति जनाः स्तोकाः स्व-परेषां निर्वृतिं समिच्छन्तः । परमार्थरक्षणार्थ शब्द शब्दस्य मेलयन्तः ॥ ८९॥ नाना शा (श) स्त्राणि धरन्ति ते तु यैर्विचा (दा) र्य परम् । मुषणार्थमागतं परिहरन्ति निर्जीवमिह कृत्वा ॥ ९० ॥ अविनाशितजीवं ते घरन्ति धर्म सुवंश निष्पन्नम् । मोक्षस्य कारणं भयनिवारणं प्राप्तनिर्वाणम् ॥ ९१ ॥ धृतकृपाः(कृपाणाः) केचित् स्व- परान् रक्षन्ति सुगुरु — फलकयुताः । पार्श्वस्थ — चौरविसरो विचा (दा) रभीतो न तान् मुष्णाति ॥ ९२ ॥ मार्गोमाग ज्ञायेते नैव विरलो जनोऽस्ति मार्गज्ञः । स्तोकास्तदुक्तमार्गे लगन्ति न विश्वसन्ति घनाः ॥ ९३ ॥ अन्येऽन्या(न्ना)र्थिभिः समं शिवपथमप्रेक्षमाणैरपि । सार्थाः शिवार्थिनश्चालिता अपि पतिता भवारण्ये ॥ ९४ ॥ परमार्थशा (श) खरहितेषु भव्यसार्थेषु मोहनिद्रया । सुप्ते मुष्यमाणेषु प्रौढपार्श्वस्थ - चोरैः ॥ ९५ ॥ असमञ्जसमेतादृशमवलोक्य येन जातकरुणेन । एषा जिनानामाज्ञा स्मृता सादरं तदा ॥ ९६ ॥
For Private & Personal Use Only
www.jainelibrary.org