________________
[जिनदत्तसूरिविरचितं
देवभद्रसूरिः
सूर-ससिणो वि न समा जेसिं जं ते कुणंति अत्थमणं । नक्खत्तगया मेसं मीणं मयरं पि भुंजते ।। ८१ ॥ जेसिं पसाएण मए मएण परिवज्जियं पयं परमं । निम्मलपत्तं पत्तं सुहसत्तसमुन्नइनिमित्तं ॥ ८२ ॥ तेसिं नमो पायाणं पायाणं जेहिं रक्खिया अम्हे । सिरिसूरिदेवभदाण सायरं दिनभदाणं ।। ८३ ॥ सूरिपयं दिन्नमसोगचंदसूरीहिं चत्तभूरीहिं ।
तेसिं पयं मह पहुणो दिन्नं जिणवल्लहस्स पुणो ॥ ८४ ।। जिनवल्लभसूरिः
अत्थगिरिमुवगएसु जिण-जुगपवरागमेसु कालवसा । सूरम्मि व दिद्विहरेण विलसियं मोहसंतमसा ।। ८५ ॥ संसारचारगाओ निम्विन्नेहि पि भव्वजीवहिं । इच्छंतेहिं वि मुक्खं दीसइ मुक्खारिहो न पहो ॥ ८६ ॥ फुरियं नक्खत्तेहिं महागहहिं तओ समुल्लसियं । वुद्धी रयणियरेणावि पाविया पत्तपसरेण ॥ ८७ ॥ पासत्थकोसियकुलं पयडीहोऊण हंतुमारद्धं । काए काए य विधाए भावि भयं जं न तं गणइ ॥ ८८ ॥
सूर-शशिनावपि न समौ येषां यत् तौ कुरुतोऽस्तमनम् । नक्षत्रगतौ मेषं मीनं मकरमपि भुजाते ॥ ८१ ॥ येषां प्रसादेन मया मदेन परिवर्जितं पदं परमम् । निर्मलपात्रं प्राप्तं शुभसत्त्वसमुन्नतिनिमित्तम् ।। ८२ ॥ तेषां नमः पादेभ्यः पापेभ्यो यै रक्षिता वयम् । श्रीसूरिदेवभद्राणां सादरं दत्तभद्राणाम् ॥ ८३ ॥ सूरिपदं दत्तमशोकचन्द्रसूरिभिस्त्यक्तभूरिभिः । तेषां(तैः) पदं मम प्रभोर्दत्तं जिनवल्लभस्य पुनः ॥ ८४ ॥ अस्तगिरिमुपगतेषु जिन-युगप्रवरागमेषु कालवशात् । सूर्य इव दृष्टिहरेण विलसितं मोहसन्तमसा ।। ८५ ॥ संसार-चारकाद् निविण्णैरपि भव्यजीवैः । इच्छद्भिरपि मोक्षं दृश्यते मोक्षार्हो न पन्थाः ॥ ८६ ॥ स्फुरितं नक्षत्रैर्महाग्रहैस्ततः समुल्लसितम् । वृद्धी रज(जो)निकरेणापि प्राप्ता प्राप्तप्रसरेण ॥ ८७ ॥ पार्श्वस्थ-कौशिककुलं प्रकटीभूय हन्तुमारब्धम् । कायानां काकानां च विधाते भावि भयं यन्न तद् गणयति ॥ ८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org