________________
गणधरसार्धशतकम् ]
जेण नवंगविवरणं विहियं विहिणा समं सिवसिरीए ।
काउं नवंगविवरणमुज्झिय भवजुवइसंजोगं ॥ ७४ ॥ जिनेश्वरसूरिः
जेहिं बहुसीसेहिं सिवपुरपहपत्थियाण भव्वाणं । सरलो सरणी समगं कहिओ ते जेण जंति तयं ॥ ७५ ॥ गुणकणमवि परिकहिउं न सकइ स कई वि जेसिं फुडं ।
तेसिं जिणेसरसूरीण चरणसरणं पवज्जामि ॥ ७६ ।। अशोकचन्द्रः
जुगपवरागमजिणचंदसूरिविहिकहियसूरिमंतपओ ।
सूरी असोगचंदो मह मण-कुमुयं विकासेउ ।। ७७ ।। धर्मदेवः
कहियगुरु-धम्म-देवो धम्मदेवो गुरू उवज्झाओ । __ मज्झ वि तेसिं च दुरंतदुहहरो सो लहु होउ ।। ७८ ॥ हरिसिंहः
तस्स विणेओ निद्दलिअगुरुगओ जो हरि व्व हरिसीहो ।
मज्झ गुरू गुणिपवरो सो मह मणवंछियं कुणउ ॥ ७९ ॥ सर्वदेवः
तेसिं जिट्ठो भाया भायाणं कारणं सुसीसाणं । गणिसव्वदेवनामो न नामिओ केणइ हढेणं ।। ८० ।।
येन नवाइविवरणं विहितं विधिना समं शिवश्रियः ॥ कर्तुं नवाजविवरणमुज्झित्वा भवयुवतिसंयोगम् ॥ ७४ ॥ यैर्बहुशिष्यैः शिवपुरपथप्रस्थितानां भव्यानाम् । सरल: सरणिसमकं कथिता ते यया यान्ति तकत ॥ ७५ ॥ गुणकणमपि परिकथयितुं न शक्नोति स कविरपि येषां स्फुटम् । तेषां जिनेश्वरसूरीणां चरण-शरणं प्रपद्ये ॥ ७६ ॥ युगप्रवरागमजिनचन्द्रसूरिविधिकथितसूरिमन्त्रपदः । सूरिरशोकचन्द्रो मम मनः-कुमुदं विकासयतु ॥ ७७ ॥ कथितगुरु-धर्म-देवो धर्मदेवो गुरुरुपाध्यायः । ममापि तेषां च दुरन्तदुःखहरः स लघु भवतु ॥ ७८ ॥ तस्य विनेयो निर्दलितगुरुगजो यो हरिरिव हरिसिंहः । मम गुरुर्मु(गै)णिप्रवरः स मम मनोवाञ्छितं करोतु ॥ ७९ ॥ तेषां ज्येष्ठो भ्राता भाग्यानां कारणं सुशिष्याणाम् । गणिसर्वदेवनामा न नामितः केनचिद् हठेन ॥ ८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org