SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सङ्घ-पट्टकः ] क्षुरक्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित् कृत्वा कञ्चन पक्षमक्षतकलिः प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृहीयति निजे गच्छे कुटुम्बीयति । स्वं शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ! ॥ १५ ॥ यैर्जातो न च वर्धितो न च न च क्रीतोऽधमो न च प्राग् दृष्टो न च बान्धवो न च न च प्रेयान् न च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैबला वाह्यते नस्योतः पशुवज्जनोऽयमनिशं नीराजकं हा ! जगत् ।। १६ ॥ किं दिङ्मोहमिताः किमन्ध-बधिराः किं योगचूर्णीकृताः ? किं दैवोपहताः किमङ्ग ! ठगिताः किं वा ग्रहावेशिताः ? । कृत्वा मूर्ध्नि पदं श्रुतस्य यदमी दृष्टोरुदोषा अपि व्यावृत्तिं कुपथाज्जडा न दधतेऽसूयन्ति चैतत्कृते ।। १७ ॥ इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलं निधुवनविधिनिबद्धदोहदनरनारीनिकरसङ्कलम् । राग-द्वेष-मत्सरेणूंघनमघपङ्केऽथ निमज्जनं । जनयत्येव च मूढजनविहितमविधिना जैनमज्जनम् ।। १८॥ जिनमतविमुखविहितमहिताय न मज्जनमेव केवलं किन्तु तपश्चरित्र-दानाद्यपि जनयति न खलु शिवफलम् । अविधि-विधिक्रमाज्जिनाज्ञाऽपि ह्यशुभ-शुभाय जायते किं पुनरिति विडम्बनैवाहितहेतुर्न प्रतायते ॥ १९ ॥ जिनगृह-जिनबिम्ब-जिनपूजन-जिनयात्राऽऽदि विधिकृतं दान-तपो-व्रतादि-गुरुभक्ति-श्रुतपठनादि चाहतम् । स्यादिह कुमत-कुगुरु-कुग्राह-कुबोध-कुदेशनांशतः । स्फुटमनभिमतकारि वरभोजनमिव विषलवनिवेशतः ॥ २० ॥ आक्रष्टुं मुग्ध-मीनान् बडिशपिशितवद् बिम्बमादय जैनं तन्नाम्ना रम्यरूपानपवरक-मठान् स्वेष्टसिद्धथै विधाप्य । यात्रा-स्नात्राद्युपायैनमसितक-निशाजागराद्यैश्छलैश्च । श्रद्धालु मजैनैश्छलित इव शठैर्वच्यते हा ! जनोऽयम् ॥२१॥ सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रिया . ' वल्गद्गौरवचण्डदण्ड-तुरगाः पुष्यत्कषायोरगाः । सर्वाकृत्यकृतोऽपि कष्टमधुनाऽन्त्याश्चर्यराजाश्रिताः स्थित्वा सन्मुनिमूर्धसूद्धतधियस्तुष्यन्ति पुष्यन्ति च ॥ २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy