________________
८४
[जिनवल्लभसूरिविरचितः सर्वारम्भ-परिग्रहस्य गृहिणोऽप्येकाशनायेकदा
प्रत्याख्याय न रक्षतो हृदि भवेत् तीव्रानुतापः सदा । षट्कृत्वत्रिविधं त्रिधेत्यनुदिनं प्रोच्यापि भञ्जन्ति ये
तेषां तु क्व तपः क्व सत्यवचनं क्व ज्ञानिता क्व व्रतम् ! ॥ २३ ॥ देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे
नित्यस्थाः शुचिपट्टतूलिशयनाः सद्गब्दिकाद्यासनाः । सारम्भाः सपरिग्रहाः सविषयाः सेाः सकाङ्क्षाः सदा
साधुव्याजविटा अहो ! सितपटाः कष्टं चरन्ति व्रतम् ॥ २४ ॥ इत्याशुद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति
श्रुत्वाऽन्येऽभिमुखा अपि श्रुतपथाद् वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलं
येषां ते ननु सर्वथा जिनपथप्रत्यर्थिनोऽमी ततः ॥ २५ ॥ सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः
सर्वव्यालकुलैः समस्तविधुराधि-व्याधि-दुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषां
दौरात्म्येन निजघ्नुषां जिनपथं वाचैष सेत्यूचुषाम् ॥ २६ ॥ दुर्भेदस्फुरदुग्रकुग्रहतमःस्तोमास्तधीचक्षुषां ।
सिद्धान्तद्विषतां निरन्तरमहामोहादहम्मानिनाम् । नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा
मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ? ॥ २७ ॥ यत् किञ्चिद् वितथं यदप्यनुचितं यल्लोक-लोकोत्तरो
तीर्ण यद् भवहेतुरेव भविनां यच्छास्त्रबाधाकरम् । तत् तद् धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मत
भ्रान्त्या लान्ति च हा ! दुरन्तदशमाश्वर्यस्य विस्फूर्जितम् ॥ २८ ॥ कष्टं नष्टदिशां नृणां यददृशां जात्यन्धवैदेशिकः
कान्तारे प्रदिशत्यभीप्सितपुरध्वानं किलोत्कन्धरः । एतत् कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विद
स्तद्वाक्याननुवर्तिनो हसति यत् सावज्ञमज्ञानिव ।। २९ ।। सैषा हुण्डावसर्पिण्यनुसमयहसद्भव्यभावानुभावा . त्रिंशश्चोप्रग्रहोऽयं खखनखमितिवर्षस्थिति स्मराशिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org