SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ८२ देवद्रव्योपभोगप्रवमठपतिताऽऽशातनाभ्यस्त्रसन्तः साक्षाज्जिनैर्गणधरैश्च निषेवितोक्तां सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽर्हन्मतज्ञा वसन्ति ॥ ७ ॥ निःसङ्गताग्रिमपदं मुनिपुङ्गवानाम् । शय्यात रोक्तिमनगारपदं च जानन् विद्वेष्टः परगृहे वसतिं सकर्णः ? ।। ८॥ चित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे [ जिनवल्लभसूरिविरचितंः प्रागुक्त्वा भूरिभेदा गृहिगृहवसतीः कारणेऽपोद्य पश्चात् । स्त्रीसंसक्त्यादियुक्तेऽप्यभिहितयतनाकारिणां संयतानां सर्वत्रागारिधाम्नि न्ययमि न तु मतः क्वापि चैत्ये निवासः ॥ ९ ॥ प्रव्रज्याप्रतिपन्थिनं ननु धनस्वीकारमाहुर्जिनाः सर्वारम्भपरिग्रहं त्वतिमहासावद्यमाचक्षते । चैत्यस्वीकरणे तु गर्हिततमं स्यान्माठपत्यं यते रित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनाम् ॥ १० ॥ भवति नियतमत्रासंयमः स्याद् विभूषा नृपतिककुदमेतल्लो कहासश्च भिक्षोः । Jain Education International स्फुटतर इह सङ्गः सातशीलत्वमुच्चै - रिति न खलु मुमुक्षोः सङ्गतं गब्दिकाऽऽदि ॥ ११ ॥ गृही नियतगच्छभाग् जिनगृहेऽधिकारो यतेः प्रदेयमशनादि साधुषु यथा तथाऽऽरम्भिभिः । प्रतादिविधिवारणं सुविहितान्तिकेऽगारिणां गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतम् ? ॥ १२ ॥ निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयं • तादृग्वंशज तद्गुणेन गुरुणा स्वार्थाय मुण्डीकृतम् । यद् विख्यातगुणान्वया अपि जना लग्नोग्रगच्छग्रहा देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य तज्जृम्भितम् ! ॥ १३ ॥ दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणां • जातायामपि दुर्लभ: शुभगुरुः प्राप्तः स पुण्येन चेत् । कर्तुं न स्वहितं तथाप्यलममी गच्छस्थितिव्याहताः कं ब्रूमः कमिहाश्रयेमहि कमाराध्येम किं कुर्महे ? ॥ १४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy