SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । श्रीजिनवल्लभसूरिविरचितः सङ्घपट्टकः । वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक स्याग्रे सन्दर्श्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः । यः कारुण्यामृताब्धिर्विधुरमपि किल स्वस्य सद्यः प्रपद्य प्राज्ञैः कार्य कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् ॥ १ ॥ कल्याणाभिनिवेशवानिति गुणग्राहीति मिध्यापथ प्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च । दाक्षिण्यीति दमीति नीतिभृदिति स्थैर्यति धैर्याति सद्धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया ॥ २ ॥ इह किल कलिकालव्यालवक्त्रान्तरालस्थितजुषि गततत्त्वप्रीतिनीतिप्रचारे । प्रसरदनवबोधप्रस्फुरत्कापथौघ स्थगितसुगतिसर्गे सम्प्रति प्राणिवर्गे ॥ ३ ॥ प्रोत्सर्पद्मस्मराशिग्रहसखदशमाश्चर्य साम्राज्यपुष्य मिध्यात्वध्वान्तरुद्धे जगति विरलतां याति जैनेन्द्रमार्गे । संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नाय रक्तैर्जिनोक्ति प्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोऽयमप्राथि पन्थाः || ४ || अ (य) त्रौद्देशिकभोजनं जिनगृहे वासो वसत्यक्षमा स्वीकारोऽर्थगृहस्थयचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावद्याचरितादरः श्रुतपथावज्ञा गुणिद्वेषधी धर्मः कर्महरोऽत्र चेत् पथि भवेन्मरुस्तदाऽब्धौ तरेत् ॥ ५ ॥ षट्कायानुपमृद्य ( मद्ये ) निर्दयमृषीनाधाय यत् साधितं शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्त्रिंशताधायि यत् । गोमांसाद्युपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध स्तत् को नाम जिघत्सतीह सघृणः सख्यादिभक्ति विदन् || ६ || गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्ग प्रेङ्खत्पुष्पस्रगुद्यन्मृगमदलसदुल्लोच चञ्चज्जनौघे । ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy