________________
" सुविहितसूत्रधारो जयति जिनवल्लभो गणिः ।
येन पिण्डविशुद्धिप्रकरणमकारि चारित्रभवनम् ॥ xx . तत्र विशुद्धसिद्धान्तसुधासारणिः श्रीजिनवल्लभगणिः संक्षिप्तरुचीनामनुग्रहार्थं संगृह्य यतीनामाहारदोषोद्धरणं पिण्डविशुद्धिप्रकरणं चिकीर्षुः xx
-पि. वि. दीपिकाप्रारम्भे । इति विविधविलसदर्थसुविशुद्धाहारमहितसाधुजनम् । श्रीजिनवलभरचितं प्रकरणमेतन्न कस्य मुदे ? ॥ मादृश इह प्रकरणे महार्थपङ्क्तौ विवेश बालोऽपि । यवृत्त्यङ्गुलिलग्नस्तं श्रयत गुरुं यशोदेवम् ॥"
-पि. वि. दीपिकाप्रान्ते ( पत्तनीयभां० सूची) वि. सं. १२९५ वर्षे सुमतिगणिना विरचितायां गणधरसार्धशतकबृहद्वत्तौ प्रादशीत्थं श्रीजिनवल्लभसूरेश्वरितम्
___“ पूज्याः श्रीअभयदेवसूरयः श्रीपत्तनमलञ्चक्रिरे । नूनमेत एव कुशाग्रीयमतयो निखिलसिद्धान्तपारगाः सुविहितचक्रवर्तिनो युगप्रवराः संविग्नव्रतिव्रातग्रामण्यः पुण्यपात्रमित्यादि प्रसिद्धि प्राप्ताः सर्वत्र महीमण्डले । इतश्च तस्मिन् समये आसिकाभिधानदुर्गवासी देवगृहनिवासी कूर्चपुरीयो
जिनेश्वराचार्य आसीत् । तत्र ये श्रावकपुत्रास्ते सर्वेऽपि तस्य बाल्य बुद्धि, दाक्षा, मठे पठन्ति । तत्र च जिनवल्लभनामा श्रावकपुत्रोऽस्ति । तस्य विद्याभ्यासः
जनको दिवं गतस्तं जननी प्रतिपालयति । पाठयोग्यश्चासौ प्रक्षिप्तस्तया तत्र मठे पठितुम् । सर्वेभ्यश्चट्टेभ्यस्तस्याधिकः पाठ आगच्छति । अथ कथञ्चित् तेन जिनवल्लभचट्टेन बहिर्गच्छता टिप्पनकमेकं प्राप्तम् । तत्र च विद्याद्वयं लिखितमस्ति सर्पाकर्षणी सर्पमोचनी च । ततः कण्ठगतां कृत्वा यावत् प्रथमा विद्या प्रत्ययाय पठिता, तावत् स्फटाटोपभीषणाः फूत्कुर्वाणाश्चञ्चलललज्जिह्वायुगलाः स्फुरदरुणलोचनाः सर्वाभ्यो दिग्भ्य आगच्छन्तो विद्याप्रभावाकृष्टा [ दृष्टा ] महानागाः । निर्भयचेतसा चिन्तितं तेन नूनं सप्रत्ययेयं विद्या । पुनरुचारिता द्वितीया, तस्याः प्रभावेण पुनः पश्चान्मुखाश्चलिताश्चक्षुःश्रवसः। एतच्च तत्स्वरूपं श्रुतं सूरिणा, ज्ञातं च निश्चितं सात्त्विकः पुण्या(गुणा)धिको गुण(पुण्य)पात्रमेष तस्मादात्मसात् कर्तुं युक्त इति । ततस्तं १ शर-निधि-दिनकरसल्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरिय नन्दतात् सुचिरम् ।' – जेसलमेरभां०सूची ( अप्र०पृ० ५०, पृ० ३९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org