SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ [ जिनदत्तसूरिवरचित कण्णंजलिहिं पियंति जि भवई ते हवंति अजरामर सबई ॥ ८० ॥ [इति जिनदत्तोपदेशरसायनम् इह-परलोकयोः सुखस्य भाजनम् । कर्णाञ्जलिभ्यां पिबन्ति ये भव्याः ते भवन्त्यरामराः सर्वे ॥ ८० ॥] इत्युक्तन्यायेन जिनैर्दत्तो वितीर्णस्तीर्थकृदुपदिष्ट इत्यर्थः । अथवा 'जिनदत्त' इति प्रबन्धकतुरेव नाम । ततश्च स चासौ तस्य चोपदेशः शिक्षाविशेषः स एवात्यन्त माधुर्यादजरामरत्वहेतुत्वाच्च रसायनं सञ्जीवनहेत्वमृतद्रव्यरूपम् । इह-परलोकयोः सुखस्य भाजनं पात्रं तद्धेतुत्वात् कर्णाजलिभ्यां पिबन्ति ये भव्यास्ते भवन्त्यजरामराः सर्वेऽपीत्यर्थः ॥ ८॥ ___इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचिता श्रीमजिनदत्तसूरिसूत्रितोपदेशरसायनस्य संक्षिप्ततरा वृत्तिः समाप्ता ॥ इति जिनपतिमुरेः शिष्यो रसायनसत्पदं किमपि किमपि व्याख्यां निन्ये निगूढमहार्थभृत् । युग-नव-रविप्रख्ये वर्षे निदेशत आदृतः __ सुकविपरिषन्नृत्यत्कीर्जिनेश्वरसद्गुरोः ॥ १ ॥ जिनपाल इति ख्यातो भक्तिमान् निजसद्गुरौ । तस्यैवानुग्रहाच्चैवं वृत्तिमाधादिमां तनुम् ॥ २ ॥ शुभं भवतु सकलसङ्घस्य । ग्रंथाग्रं ४७९ ॥ 50000008 Jilllllllllllllll:QQQQQIGIllIIllas उपदेशरसायनं समाप्तम् । 0000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy