SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ जिनदत्तसूरिरचितं सूरप्रभोपाध्यायविहितवृत्तियुतं कालस्वरूपकुलकम् । वीरं प्रणम्य भवनीरधितीरमाप्तमाप्तोत्तमं ततमः प्रसरं नतानाम् । कालस्वरूपकुलकं जिनदत्तसूरिदृब्धं यथाश्रुतमहं विवृणोमि किञ्चित् ॥ १ ॥ पणमवि वडमाणु जिणवल्लहु परमप्पयलच्छिहिं जिणवल्लहु । सुगुरूवएस देमि हउ भवह सुक्ख कारण होइ जु सबह ॥ १ ॥ [ प्रणम्य वर्धमानं जिनवल्लभं परमपदलक्ष्मा ( क्ष्म्या ) जिनवल्लभम् । Jain Education International सुगुरूपदेशं ददाम्यहं भव्यानां सौख्यानां कारणं भवति यः सर्वेषाम् ॥ १ ॥ ] व्याख्या - प्रणम्य वर्द्धमानं वीरं जिना अवधिजिनादयः तेषां वल्लभं प्रियं परमपदलक्ष्मा जिनो नारायणस्तद्वद्वल्लभं भर्त्तारम् । सुगुरूपदेशं ददाम्यहं भव्यानां सौख्यानां कारणं हेतुर्भवति य उपदेशः सर्वेषाम् ॥ १ ॥ मीण सणिच्छरंमि संकंतइ मेसि जंति पुण वक्कु करंतइ । देस भग्ग परचक्क पइठा as as पट्टण ते पब्भट्ठा ॥ २ ॥ [ मीने शनैश्वरे सङ्कान्ते याति पुनर्वक्रं कुर्वति । देशा भग्नाः परचक्राणि प्रविष्टानि बृहत्पत्तनानि तानि प्रभ्रष्टानि ॥ २ ॥ ] व्याख्या - मीनराशौ शनैश्वरे संक्रान्ते सति मेषराशौ च याति सति पुनर्व कुर्वति सति देशा भग्नाः परचक्राणि प्रविष्टानि । बृहद्वृहत्पत्तनानि तानि प्रभ्रष्टानि ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy