SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ [ जिनदत्तसूरिविरचित कु वि केणइ कसायपूरियमणु वसइ कुड्डुबि जं माणुसघणु ॥ ७५ ॥ [ यः सिद्धान्तयुक्त्या निजगृहं वाहयितुं न जानाति करोति विसंवरम् । कोऽपि केनचित् कषायपूरितमना वसति कुटुम्बे यन्मानुषघने ॥ ७५ ॥] यः सिद्धान्तयुक्त्या वक्ष्यमाणसमदृष्टिदर्शन-कोमलालापादिरूपया निजं गृहं प्रवर्त्तयितुं न जानाति, किन्तु करोति विसंवरं संवरणरहितं विसंस्थुलमित्यर्थः। यतः कोऽपि केनापि कषायेण लोभादिना पूरितमना वसति कुटुम्बे मानुषप्रचुर इत्यथः ॥ ७५ ॥ तसु सरूवु मुणि अणुवत्तिजइ कुवि दाणिण कु वि वयणिण लिज्जइ । कुवि भएण करि पाणु धरिज्जइ सगुणु जिहुँ सो पइ ठाविज्जइ ।। ७६ ॥ [ तस्य स्वरूपं ज्ञात्वाऽनुवर्त्यते कोऽपि दानेन कोऽपि वचनेन लीयते । कोऽपि भयेन कृत्वा प्राणेन ( पाणौ ? ) धार्यते सगुणो ज्येष्ठः से पदे स्थाप्यते ॥ ७६ ॥] तस्य कुटुम्बपुरुषादेः स्वरूपं ज्ञात्वाऽनुवर्त्यते । कोऽपि दानेन, कोऽपि मधुरवचनेन गृह्यते । कोऽपि भयालुर्भयेन कृत्वा प्राणेन बलात्कारेण धार्यते । कुटुम्बे यश्च सगुणो ज्येष्ठः स पदे कुटुम्बादिवर्त्तनाधिकार स्थाप्यत इत्यर्थः ॥ ७६।। जुह धिट्टह न य पत्तिज्जइ जो असत्तु तसुवरि दइ किजइ । अप्पा परह न लक्खाविज्जइ नप्पा विणु कारण खाविज्जइ ॥ ७७ ।। [ अलीकभाषिणां धृष्टानां नैव प्रतीयते योऽसत्त्वस्तस्योपरि दया क्रियते । आत्मा परस्य न लक्ष्यतां नीयते नात्मा विना कारणमुपयोज्यते ॥ ७७ ॥] १ क. कुडबि । २ ख. ग. °थे प्र । ३ क. लिद्ध । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy