SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उपदेशरसायन रासः ] ६३ अलीकमप्यात्मानं सत्यापयति स सम्यक्त्वं न कथमपि प्राप्नोति ॥ ७२ ] श्रावक एव श्रावकान्तरस्य च्छिद्राणि गवेषयति, तेन सह युध्यते च धनबलेन वल्गते च राजकुलाद्युत्थापनेन । कदाचिद् राजकुलादौ व्यवहारे चालीकमध्यात्मानं सत्यापयति यः कश्चिदसौ सम्यक्त्वं कथमपि न प्राप्नोतीत्यर्थः ॥ ७२ ॥ विकिraj बुल्लइ नवि मिल्लइ पर पभणंतु वि सच्चरं पिल्लइ । अट महाणिहिं वतउ सो सद्दिहि न होइ न संत ॥ ७३ ॥ [ विकृतवचनानि जल्पति न तु मुञ्चति परं प्रभणन्तमपि सत्यं निराकरोति । अष्टसु मदस्थानेषु वर्तमानः स सद्दृष्टिर्न भवति न सन् ॥ ७३ ॥ ] विकृतवचनान्येव जल्पति, न तु मुञ्चत्यन्यं सत्यमपि भाषमाणं गलदर्दरेण निराकरोति । अष्टसु जात्यादिमदस्थानेषु वर्तमानो यः कश्चिदसौ न केवलं सदहष्टिर्न भवति सन्नपि शिष्टोऽपि न भवतीत्यर्थः ॥ ७३ ॥ Jain Education International पर अणत्थि घ ंतु न संकइ परधण - धणिय जु लेयण धंखई । अहियपरिग्गह- पावपसत्तउ सो संमत्तिण दूरिण चत्तउ ॥ ७४ ॥ [ परमनर्थे प्रक्षिपन् न शङ्कते परधन - भार्यौ यो ग्रहीतुमाकाङ्क्षति । अधिकपरिग्रह - पापप्रसक्तः स सम्यक्त्वेन दूरेण त्यक्तः ॥ ७४ ॥ ] अन्यं व्यसने प्रक्षिपन् न शङ्कते । परस्य धनं भार्या च यो ग्रहीतुमाकाङ्क्षति । अधिके प्रभूते अत्यर्थ वा परिग्रहेण पापं तत्रासक्तः सोऽपि सम्यक्त्वेन दूरेण त्यक्त इत्यर्थः ॥ ७४ ॥ जो सिद्धत्तियजुर्त्तिर्हि निययरु वाहि न जाणई करइ विसंवरु । १. यण । २ ग. परं । ३ क धक्खड़ । ४क. हि । ५ ख. ग. हि । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy